SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४० www.kobatirth.org दण्ड़विवेकः । एवञ्च नाततायिवधे दोष इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव अत एवाग्रतो गत्वा अनिदो गरद इत्यादिना उद्यतासिरित्यादिना च सामान्येनाततायिनो दर्शिताः । Acharya Shri Kailassagarsuri Gyanmandir तदेवं ब्राह्मणादय आततायिन आत्मादिचाणार्थं हिंसानभिसन्धिना निवार्य्यमाणाः प्रमादाद् यदि म्रियन्ते तदा तत्र लघुप्रायश्चित्तं राजदण्डाभावश्चेत्याह । नारायणेनापि मनुवचनमङ्गछेदादिमाचपरतया व्याख्यातमित्युक्तमधस्तात् । शूलपाणिस्तु,— मनुवचने हन्यादेवेत्येवकारो नियमार्थ इति व्याख्याय विशेषमाह । 66 कात्यायन इत्युपक्रम्य, नाक्षरितपूर्वो यस्त्वपराधे प्रवर्त्तते । प्राणद्रव्यापहारे च प्रवृत्तस्याततायिता ॥ इति लिखित्वा अनाक्षारितोऽनपकृतः, तेन पूर्वं कृतापराधस्य मारणोद्यतस्यापि नाततायित्वमतः प्रत्यपकारिवधे दोष एवेति व्याख्यातवान् । तथा " नाततायिवधे दोषोऽन्यच गोब्राह्मणा" दिति 'हन्यात् प्रायश्चित्तं कुर्य्यादिति सुमन्तुवचने, - क्षिण्वानमपि गोविप्रं न हन्याद्वै कदाचन । इति भविष्यपुराणे चाततायिनोरपि गोब्राह्मणयोर्हनने दोषप्रतिपादनादिरोधमुद्भाव्य, - - For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy