SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द गइ पावष्यद गडः । Acharya Shri Kailassagarsuri Gyanmandir यदि तु पश्चात् प्रहर्त्तापि कलहमुत्तरोत्तरमनुवध्नाति तदा सोऽप्यधिकमेव दण्ड्य इत्याह नारद एव, - दयोरापन्नयोस्तुल्यमनुबध्नाति 'योऽधिकम् । स तयोर्दण्डमाप्नोति पूर्वो वा यदि वोत्तरः ॥ तुल्यमापन्नयोः पारुष्ये तुल्यप्रवृत्तयोरधिकं दण्डमित्यन्वयः । १ द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः । आरम्भकोऽनुबन्धौ च दाप्यः स्यादधिकं दमम् ॥ इति बृहस्पतिसंवादात् । तथैकस्मिन् हस्तादिना भस्मादिना वा प्रहरमाणे यद्यपरस्तौक्ष्णेन दण्डेन प्रहरति तदा तस्याधिको दण्ड इत्याह । २३३ कात्यायनः, आभीषणेन दण्डेन प्रहरेद् यस्तु मानवः । पूर्वं वाऽपकृतो वाऽथ सोऽपि दण्ड्योऽधिकं भवेत् ॥ भीषणेन खड्गादिना । अथ बृहस्पतिः– आक्रुष्टस्तु समाक्रोशन् ताडितः प्रतिताडयन् । हत्वाततायिनञ्चैव नापराधौ भवेन्नरः ॥ एतदनुबन्धाभावविषयमनपराधाभिधानं तदपि न्यन समानौ प्रति द्रष्टव्यम् । अधिकं प्रत्येवंविधेऽप्यपराधस्योक्त पुस्तकें यः पुनः । ३ क्वचित् पाठः स दण्डाः परिकीर्त्तितः 1 २ मूले पूर्व्वन्तु विनयेद्गुरुः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy