________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
दण्डविवेक।
शङ्खलिखितौ,समायां शुल्कमाभरणं द्विगुणञ्च स्त्रीधनं दत्त्वा प्रपद्येत' कन्याम् ।
आसुरादिविवाहाद्दिगुणं स्त्रीधनं कन्यायै शुल्कच्च तबन्धुभ्यो दत्त्वा तां गृह्णीयात् । समायामिच्छन्त्यामिति शेष इति रत्नाकरः। अनिच्छन्त्यामिति तु शेषो युक्तस्तेनेच्छन्त्यां मनूक्तमेकगुणं शुल्कं घटते ।
अथ होनाभिगन्तुर्दण्डमाह आपस्तम्बः,सन्निपाते वृत्त इत्यनुत्तौकुमार्यान्तु स्वान्यादाय नाश्यः । स्वानि धनानि, नाश्यो निर्वास्यः। एतच्च हौनायामकामायाम् । . मनुः,
सकामां दूषमाणस्तु नाङ्गुलिछेदमाप्नुयात् । दिशतन्तु दम दाप्यः प्रसङ्गविनिवृत्तये ॥ हौनकन्याविषयमिति रत्नाकरः। मनुटौकायान्तु सकामां दूषयंस्तुल्य इति पठित्वा दूषयन्नङ्गुलिप्रक्षेपमात्रेणेति व्याख्यातम् । अथ मनुः,
कन्यां भजन्तौमुत्कृष्टं न किञ्चिदपि दापयेत् । जघन्यं सेवमानान्तु संयतां वासयेहे ॥
१ घ पुस्तके सम्प्रतिपद्येत ।
For Private And Personal Use Only