SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ दण्डविवेक। शङ्खलिखितौ,समायां शुल्कमाभरणं द्विगुणञ्च स्त्रीधनं दत्त्वा प्रपद्येत' कन्याम् । आसुरादिविवाहाद्दिगुणं स्त्रीधनं कन्यायै शुल्कच्च तबन्धुभ्यो दत्त्वा तां गृह्णीयात् । समायामिच्छन्त्यामिति शेष इति रत्नाकरः। अनिच्छन्त्यामिति तु शेषो युक्तस्तेनेच्छन्त्यां मनूक्तमेकगुणं शुल्कं घटते । अथ होनाभिगन्तुर्दण्डमाह आपस्तम्बः,सन्निपाते वृत्त इत्यनुत्तौकुमार्यान्तु स्वान्यादाय नाश्यः । स्वानि धनानि, नाश्यो निर्वास्यः। एतच्च हौनायामकामायाम् । . मनुः, सकामां दूषमाणस्तु नाङ्गुलिछेदमाप्नुयात् । दिशतन्तु दम दाप्यः प्रसङ्गविनिवृत्तये ॥ हौनकन्याविषयमिति रत्नाकरः। मनुटौकायान्तु सकामां दूषयंस्तुल्य इति पठित्वा दूषयन्नङ्गुलिप्रक्षेपमात्रेणेति व्याख्यातम् । अथ मनुः, कन्यां भजन्तौमुत्कृष्टं न किञ्चिदपि दापयेत् । जघन्यं सेवमानान्तु संयतां वासयेहे ॥ १ घ पुस्तके सम्प्रतिपद्येत । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy