SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकीर्णापहारिदण्डः । आर्य्यस्त्रौ चैवर्णिकस्त्रौ । एतद्दर्शनात् पूर्व्ववाकये एकमङ्ग लिङ्गमेव, सर्व्वाङ्गछेदो वध एव । एकमूलत्वानुरोधात् । अत एव शूद्रस्य पुनरगुप्तां चैवर्णिकस्त्रियमभिगच्छतो लिङ्गोद्वार सर्व्वस्वापहारौ । गुप्तां गच्छतो वधसर्व्वस्वापहाराविति तेनैवोक्तमित्युपक्रम्य मिताक्षराकृता मनुवचनमवतारितम् । एवञ्चागुप्ते वद्धस्यैकाङ्गकर्त्तनमिति व्याख्यानमनादेयम् । आपस्तम्बः, वध्यः शूद्र आर्य्यायां दारांश्चास्यापकर्षयेत्' । श्रर्य्याया मिति गच्छन्निति शेषः । हारौतः,— श्रेयसः शयनशायिनं राजा बध्वा श्वभिः खादयेत् काष्ठैश्चैतां दहेत् । १ ख उपकर्त्तयेत् । १७३ श्रेयस उत्कृष्टवर्णस्य शयनशायिनं स्त्रौगामिनं । एतामुत्कृष्टवर्णस्त्रियम् । गौतमः, — वभिश्च खादयेद्राजा हौनवर्णगमने स्त्रियम् । प्रकाशं पुमांसं घातयेद्यथोक्तं वा । sौनवर्णगमन इत्यनेन स्त्रियाः कामित्वं गम्यते । यथोक्तमिति पुंसोऽपि वा श्वभिः खादनमिति रत्नाकरः । यथोक्तं लिङ्गोद्धारः सव्र्व्वस्वग्रहणञ्च पारिजातः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy