SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकोप हारिदहः । २२१ यदि क्षत्रियः परक्षत्रियामगुप्तां गच्छेत्तदा गईभमूत्रेण मुण्डनीयः । यदा, वैश्यवत् पञ्चशतं पणान् दण्ड्यः । लक्ष्मीधरेण तु दण्डमेवेत्यत्र मौण्ड्यमेवेति पठितम् । तथा, अगुप्ते क्षत्रिया-वैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रन्वन्त्यजस्त्रियम् ॥ शूद्रां गुप्तामगुप्तां वेति नारायणः । अत्र शूद्रामित्यत्र होनायामईिक इति वृहस्पतिवाक्ये होनायामित्यच चान्यपूवा शूद्रा विवक्षिता, अनन्यपूर्वायां निर्वासनस्मरणात्। तथा चापस्तम्बः,रनाश्य आर्यः शूद्रायाम् । तद्राह्मणपरिणीतानन्यपूर्वाशूद्राविषयम् । आर्यो ब्राह्मणादि श्यो निर्वास्यः । अत एवात्र शूद्रायामनन्यपूवायामिति कल्पतरुकृता व्याख्यातम् । यत्तु शूद्राव्यतिरिक्तहीनाविषयं वृहस्पतिवचनमिति केनचिदित्युक्तं, "तन्न" दण्डविसम्बादात् निर्वासनापेक्षया मध्यमदण्डस्य लघुत्वात् । १ मूले वैश्यराजन्ये इति पाठः । २ ख ग पुस्तकद्दये नाप्यः । ३ ख ग-नाप्यः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy