SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकीर्णापहारिदण्डः । दारा रक्ष्यतमा इत्युपसंहारस्यातिप्रसङ्ग वारणपरतयाऽप्युपपत्तेरुभयोरपि वाक्ययोः सर्व्वेषु पूर्व्वनिबन्धेषु संग्रहप्रकरणेऽवतारणाच्च संग्रहविषयत्वं निश्चितम् । Acharya Shri Kailassagarsuri Gyanmandir किन्तु हस्तादिच्छेद- सहस्रदण्ड- प्रवासन-वधानामतुल्यरूपाणां संग्राह्यस्त्रोप्रातिलेाम्यमात्रेण समज्जयितुमशक्यत्वादियमच व्यवस्था । ब्राह्मणस्य संग्रहणस्य गौरवे तदभ्यासे च सचिह्न - प्रवासनमन्यत्र सहस्रपणात्मको दण्डः । ब्राह्मणस्य तु प्रतिलेामानुत्तमसंग्रहे तदभ्यासे च वधः । अन्यत्र धनिकस्य सहस्रदण्डो निर्धनस्य हस्तच्छेद इति । १६१ अब्राह्मणोऽच शूद्रो दण्डभूयस्त्वादिति कुल्लूकभट्टः । अब्राह्मणः संग्रहणे इत्यच ब्राह्मण्या इति शेष इति कल्पतरुः । 21 अथाभिगमदण्डः । तत्राभिगमोऽन्ययोनावयोनौ चेति द्विविधदर्शनात् नान्ययोनावयोनौ वेति विष्णुपुराणौयनिषेधदर्शनाच्च । अत्र मनुः, सम्बत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह सम्बासे चाण्डाल्या तावदेव तु ॥ यत्राभिगमे यो दण्ड उक्तः सम्बत्सरव्यापके [तस्मिन faगुणो ग्राह्यः । १ ग प्रतिलोम्य | For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy