SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । माप्नुयात् । कुशकर का मिहोचद्रव्याण्यपहरेत् प्रत्यक्षतोऽङ्गच्छेदः स्यादप्रत्यक्षं यदा विदितोऽयं किल्विषौति ब्राह्मणः खरयानमाप्नुयात् मूचमौण्ड्यमितरेषां खरयानमेव च । ब्राह्मणोऽच यागादिपरः । समिदादौनि यागाद्यर्थमानौतानीति । करकः कमण्डलुः । अग्निहोत्रद्रव्याण्याहवनौयानौति । किल्बिषौ चौरः प्रकरणात् । इतरेषां क्षत्रियादीनां चौर्य्याधिकारे गौतमः,न शारौरो ब्राह्मणदण्डः । कस्तर्हि दण्ड इत्यचाह, कर्म्मवियोगविख्यापनविवासनाङ्कनानि, अवृत्तौ प्राय १५१ चित्तौ सः । कर्म्मवियोगस्तेन सह क्रियानारम्भः । स्पर्शादित्याग इति हलायुधः । I विख्यापनं खरारोह डिण्डिमादिना चौरत्वद्योतनं विवासनं स्वदेशान्निःसारणं, अङ्कनं ललाटादौ चौर्यचिह्नाचरणम् । एतान्ययागादिपरब्राह्मणविषयाणौति शङ्खलिखित For Private And Personal Use Only saw... वचनविरोधपरौहारपरी रत्नाकरः । तथा लक्ष्मौधरेण तु — शङ्खलिखितवाक्यं ब्राह्मणो ब्राह्मणस्येति पठितम् । तन्मते — ब्राह्मणस्य ब्राह्मणेन समिदादिहरणे हस्तच्छेद एवाब्राह्मणस्य ब्राह्मणेन हरणात्तु न शारौरो दण्ड इत्यादि नेयमिति । तत्रैवोक्तम् । T १ क्वचित् चम्भाण्डेत्यधिकः पाठः ।
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy