SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्तेयदण्डः । याज्ञवल्क्यः, वसानस्त्रौन् पणान्दाप्यो नेजस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ Acharya Shri Kailassagarsuri Gyanmandir ― 15 अवक्रयो मह्यमेतावद्दनं त्वया देयमेतावत्कालमुपभोगार्थं मया दीयत इत्येवं रूपं भाटकम् । आधानं बन्धकं, याचितं सुहृदे याचितस्य दानम् । तथा, देशं कालञ्च विज्ञाय ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ नष्टे वाससि दाप्यं स्वामिने रजकसकाशात् दृढफलकास्फालनात्तद्दोषे सतीति शेषः । तत्र भोगतारतम्यात् मूल्यापकर्षमाह । ११३ नारदः, - मूल्याष्टभागो हौयेत सङ्घौतस्य वाससः । द्विपादस्त्रिस्त्रिभागस्तु चतुः कृत्वोऽर्द्धमेव च ॥ अक्षयात्तु परतः पादांशापचयः क्रमात् । यावत् क्षौणदशं वस्त्रं जीर्णः स्यान्नियमः क्षये ॥ सकृद्दौतस्य वाससो भोगदोषान्मूल्येऽष्टमो भागो हौयते तेन यचाष्टौ पणा मूल्यराशिस्तच सप्तपणान् रजको दाप्यः । एवं द्वित्वो धौतस्य पादश्चतुर्थो भागः । चिःकृत्वो धौतस्य त्रिपादस्तृतौयो भागः । चतुः कृत्वो धौतस्याईं हौयते । ततः परन्तु क्षौणदशं वस्त्रं यावत्पादरूपस्यां १ गग- दीयते I For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy