SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्तेयदण्डः । कूटतया ज्ञातैः परकृतैरपि व्यवहरति तावुत्तमसाहसं दण्ड्यावित्यर्थः । पूर्व्वं कूटव्यवहारे यदुक्तं तस्यैवायं पक्षप्राप्तानुवादः । Acharya Shri Kailassagarsuri Gyanmandir अत्र मनुः, तुलामानं प्रतौमानं सर्व्वं तत् स्यात् सुरक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परौक्षयेत् ॥ तुलादीनां कूटत्वशङ्कया षट्सु षट्सु मासेष्ठतौतेषु परीक्षणं कार्य्यमित्यर्थः । तच्चालुब्धसाधुपुरुषद्वारकमित्याहतुः -- शङ्खलिखितौ,तुला मानप्रतौमानव्यवहारार्घस्थापनं देशद्रव्यानुरूपं प्रत्ययितपुरुषाधिष्ठितम् । याज्ञवल्क्यः, अकूटे कूटकं ब्रूते कुटे यश्चाप्यकूटकम् । स नाणकपरीक्षौ तु दाप्य उत्तमसाहसम् ॥ इदमाशयापराधे तद्यतिरेके तूत्तमादल्यमर्हतौत्याहुरिति रत्नाकरः । 13 बजे यद्यप्याशयापराधाभावे' दण्डाभाव एव उचित - स्तथापि परौक्षणासमर्थस्य तच प्रवृत्तिरेव दोष इत्यभिसन्धाय दण्डाभिधानमिति प्रतिभाति । याज्ञवल्क्यः, सम्भूय कुर्वतां सर्व्वं सावाधं कारुशिल्पिनाम् । अर्धस्य हानिं च साहस्रो दण्ड उच्यते ॥ १ ग का शेषापराधाभावे | २ मूले अर्धमिति पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy