________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
अब हलायुधः,शिशुशिल्पदूतेभ्यो बणिजकेभ्यः क्वचिदपि शुल्कं न ग्राह्यमित्याह।
शङ्खलिखितेनोक्तम्,स्कन्धवाह्येषशुल्को नगरवासिनां विप्रेतराणामपि । स्कन्धवाह्येषु स्कन्धवाहनयोग्येषु अल्पतरमूल्येष्ठिति शेषः। अशुल्कः शुल्कादानम् । ब्राह्मणस्येत्यनुवृत्तौ नारदः,
नदोषवेतनस्तारः पूर्वमुत्तारणन्तथा । पण्येष्वशुल्कदानञ्च न चेद्दाणिज्यमस्य तत् ॥ पण्येषु क्रय्येषु । क्वचित् तरेधिति पाठः। तत्र तरेषु पारं प्रापणीयेषु वस्त्रादिष्ठित्यर्थः। अशुल्कदानं राजग्राह्यादानम्।
अथ कूटकारिणो बणिजो दण्डमाह । याज्ञवल्क्यः ,
तुलाशासनमानानां कूटकृन्नाणकस्य च । रभिश्च व्यवह" यः स दाप्यो दण्डमुत्तमम् ॥ तुला पूर्वमुक्ता शासनं राजनिवद्धं चिह्नितमुद्रा नाणकः। कार्षापणशतमानकटकादिः। मुद्रा चिह्नितः सुवर्णादिः। निष्कादिरिति मिताक्षरा।
य एतेषां कूटकृत् तद्देशप्रसिद्धपरिमाणादूनाधिकपरिमाणकृत् , अव्यवहारिकताम्रादिगर्भतत्कारी वा यश्चैतैः
For Private And Personal Use Only