SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मनुष्यमारणदण्डः । 10 Acharya Shri Kailassagarsuri Gyanmandir अङ्गच्छेदस्याङ्गेनैव व्यपदेष्टुमौचित्यात् साक्षात् सम्बशरौरस्य परम्परया तदन्वयात् डात्, – अङ्गिनः शारीरोऽङ्गच्छेदो वा भवेत् " ॥ इति शङ्खलिखितयो 66 र्विकल्पोक्तिस्वरसात् । उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति मनुवचने दण्डस्थाने शरौरस्य पृथगुपादानस्वरसाञ्च देहदण्डो मारणमिति कुल्लूकभट्टव्याख्यानादित्य परः पक्षः । प्रतिभाति । स्वजातीयबधे बध एव हन्तुः । तच तस्यैवानुरूपत्वात् “घातने तु प्रमापणम्" इत्यापस्तम्ब - वचनसंवादाच्च । विजातीयबधे तु ब्राह्मणकर्त्तृकेषु क्षत्रियादिबधेषु गोदण्डे दशम दशमभागक्रमेणापकर्षदर्शनात् तत्तुल्यन्यायात् । तथा तुल्यापकृष्टजातौयबधे उत्तमसाहसमत्यन्तापकृष्टजातीयबधे मध्यमसाहसमिति धनदण्डकल्पनम् । तथा योर्हस्तयोरेकस्य हस्तस्य च्छेद इत्यादिशारीरदण्डकल्पनमुचितमानुरूप्यात् । rasa कल्पयेदिति विधिस्वर सोऽपि घटते । श्रर्थशारौरयोस्तु दण्डयोर्विकल्पो धनवत्त्वाधनवत्त्वाभ्यां बुद्धिपूर्व्वकत्वाबुद्धिपूर्व्वकत्वाभ्यामन्यथा स्थानान्तरवदेव व्यवस्थाप्य इति । ७३ ख ग सजातीयबधे इति पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy