________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तृतीय प्रपाठकः ।
हिङ्कारोऽईमासाः प्रस्तावो मासा आदि ऋतव उद्गीथः पौर्णमास्यः प्रतिहारोष्टका उपद्रवी मावास्या निधनं तस्यं वा एतत् संवत्सरस्य सानो वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावी वर्षा उद्गीथः शरत् प्रतिहारों हेमन्तो निधनं तस्मा मन्तं प्रजा निधनकृता इवासते निर्धनरूपमिवैतर्हि तदाहुः कान्दिश मवभृथ मभ्यवेयुरिति प्राञ्चो भ्यवेयुर्देवानां वा एषा दिग्यत् प्राची या देवानां दिक्कानोनुयज्ञः सन्निष्ठाता इति दक्षिणाभ्यवेयुः पाप्मानं हैष हन्ति यो यजते तमिमं पाप्मानहतं दक्षिणाहराणीति पितॄणां वा एषा दिग्यदृक्षिणा या पितॄणां दिक् तान्नोनुयज्ञः सन्तिष्ठाता इति प्रत्यञ्च भ्यवेयुर्मनुष्याणां वा ऐषा दिग्यत् प्रतींची या मनुष्याणां दिक्तान्नोनुयज्ञः सन्तिष्ठाता इत्यदञ्चो भ्यवेयुर्ननत्राणां वा एषा दिग्यदुदीची या नक्षत्राणां दिक्तान्नोनुयज्ञः सन्तिष्ठाता इत्यतो वाक्यतमथैव कथमथा चापः स्वस्तदभ्य विद्वान् कम्मे करोत्यस्मादिदमिति वसौयानेव तेन भवति तदाहुः स्रवन्तीष्वभ्यवेय३ स्थावरासूर इति स्रवन्तीष्वभ्यवेयुः पाप्मानथ् हैष हन्ति यो यजते तमिमं पामानह तमापः प्रवहतामिति स्थावरायाः शीपल्यास्तास्वभ्यवेयुरितो मा यज्ञो विक्षुब्धः प्रत्युपतिष्ठाता इत्यतो वावयतरथेकत रथा चापः स्य ुस्तदभ्यवेयुर्यद्ध विद्वान् कम्म करोत्यस्मादिदमिति वसौयानेव तेन भवति ॥ १ ॥
इति षडि शब्राह्मणे तृतीय- प्रपाठके प्रथम खण्डः ।
1
२१
एकस्यै हिरोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया पञ्चभ्यो हिङ्करोति स उत्तमयैकस्यै हिङ्करोति
For Private and Personal Use Only