SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घडविंशवाझगो । पास्येयु ! तस्म यदग्नावनु प्रहरेयुस्तेनाप एवास्थवयन्त्यापी वै सर्वस्य शान्तिः प्रतिष्ठा पाप्मान हैष हन्ति यो यजते तमिमं पाप्मानण्हत मपोहराणीति तेनान्तरेण प्रतिपद्यन्ते चावालञ्चोत्करञ्चैतह देवानां तीर्थ तदेतदृषि राहाप्नान तीर्थ क इह प्रवोचद्येन देवा: पथा प्रपिबन्ते सुतस्येत्ये त? देवानां तीर्थमतीर्थ हो व यज्ञस्यान्योन्यत् तस्मा देतेनैव प्रसु ते प्रपोतैतेन निष्कामे त्तान् प्रच्य तान् देवयजना दप्राप्तान् य एतस्मिन्नवकाशे रक्षास्य जिघासंत्म एतदग्निरक्षोहा सामापश्य त्तान्येतेनापाहत तान्यमुह्य पहतानि सन्तौति देवा अकुर्वन्नित्येवैतद्रक्षास्यप सेधति तस्या हावोहाव इति स्तोभांत्स्तोभत्यहावो स्त्वहावो स्त्वित्येवैतद्रक्षाए स्यप. सेधत्यग्नि ष्टपति प्रतिदहतोत्याहरक्षास्येव तत्प्रतिदहति पादाय पादायस्तोभा अनुवर्तन्ते रक्षसामपहले विश्वए समत्रिणं दह विश्व सम्मत्रिणं दहेत्यत्रिणो वै रक्षासि पापानोऽत्रिणोऽत्रिण एवैतद्रक्षासि पाप्मानमपसेधति तस्य त्रिनिधनमाहुर्य' वै सुहतं घ्नन्ति न स पुनरुद्रुक्त यथाह पुनःपुनरादायए सुहतए हन्यात्तागेतत्तदा अतिच्छन्दःसु भवति वारणमिव वा एतच्छन्दो यदतिच्छन्दा वारणानीव रक्षास्यरण्यायतनानि तद्यथा स्व मरण्यमभयेनाति कामेत् तागेतत्तदै सप्तपदासु भवति सप्त वै छन्दासि चतुरुत्तराणि तयथा सर्वैः छन्दोभिरभवेनातिकामे त्तादृर्गतत्तस्य त्रिवचन एकविशति: पदानि त्रिः सामाह तच्चतुविशतिः चतुर्विशतिरर्द्धमासाः संवत्सरः साम तस्य वा एतस्य संवत्सरस्य सानो ऽहोरात्राणि For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy