SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम-प्रपाठकः । हि वेथ यथा यथं म्बाहेत्यपि वा प्राजापत्यां प्राजापते नत्वदे तान्य न्यो विश्वा जातानि परिता बभूव यत्कामास्ते जहमस्तनो अस्तुवय स्याम पतयो रयीणा स्वाहेति तहा आत्मानं यजमानञ्च स्वन रसेन समईयत्यथ बद्द किं च यज्ञे मृण्मय भिद्येत तदभिमशेङ्ग मि मिमगान्माता मातरमप्य गाड्याम पुत्रैः पशुभिर्योस्मान् हेष्टि स भिद्यतामिति तहा आत्मानञ्च यजमानञ्च स्व न रमेन समईयति ॥ ६ ॥ इति षड़ विंशबाह्मणे प्रथम प्रपाठके षष्ठखण्डः । घ्नन्तीव वा एतत् सोम राजानं प्रेवमीयते यदे न. मभिषगवन्ति तस्यैतामनु स्तरणों कुर्वन्ति यत्सौम्य चरुन्तस्मात पुरुषाय पुरुषायानुस्तरणी क्रियते माध्यानां वै देवाना मात्र मामीनाना शकरा अक्षसु जजिरे ते हेन्द्रः मुपनिषेदुः कथं नु तेषा शर्करा अक्षम जायेरन् या स्त्वं विद्या इति तेभ्य एतत्सौम्ये चरीश्याव माज्य प्रायकुत्तदवेक्षन्त ते प्रापश्यन् प्रपश्यत्यनन्धो भवति य एवं विहांत्सौम्य चरुमवेक्षते योलमन्नाधाय सन्नथान्नन्नाद्याद दक्षिणाई सदसो गलेत मौम्यातिशेष प्राश्नीयाजनं वा एतस्मादत्राद्यं कामति योलमन्नाद्याय मन्त्रयान्ननात्ति जनो अस्मात्पितरो जन्ये नैवान्ये नाबमत्यन्नादो भवति ॥७॥ इति षड़ विंशबाह्मण प्रथम प्रपाठके सप्तमखण्डः । इति प्रथमः प्रपाठकः। ओम् । प्रजापति रकामयत बहुः स्यां प्रजायेयेति स For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy