SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पड़ विंशब्राह्मणे। ये विराजमतियजन्ते विराजमेव त ईसन्तोऽमुभि लोके शाम्यन्त्यथ य एनामर्वाग्दभनुवन्ति विराजमेव त ईसन्तोऽमुमिलोके शाम्यन्ति तेषां तथा श्राम्यता सुरुतं क्षीयते न हि तदमुमि लोके शक वन्ति यदस्माल्लोका दकत्वा प्रयन्त्येतद्ध स्माहोद्दालक आरुणि: कयन्ते यजेरन् कथं वा याजयेयुर्ये यज्ञस्य हबचे न न नन्दन्ति नन्दन्ति यत् समचे। नेत्यहं वा व काले यजे याहं काले याजयेयं योऽहं यज्ञस्य हानि नन्दामि नन्दामि यत्समृद्धे नेत्यपि ह स्वादेव का. माद यजस्य व्यई यति भयसौरूपाप्त रूपा ऽऽसमामि भिषक वेत्येतद्द स्म वै तदिहानाह यावद्दा ऋचा होता क. रोति होतृष्वेव तावद्यज्ञो यावद्यजुषाऽध्वर्युरध्वर्यु वेव ता. वद यावत्मानोहातोहारष्वेव तावद ब्रह्मण्येव तावद्यज्ञो यत्रोपरतास्तस्मात्तस्मिन्नत्तौं ब्रह्मा वाचंयमो बभूषेत् स यदि प्रमत्तो याहरे देता वा व्याहृतोर्मनमानुद्रवेड़मुंवःस्वरिति वणवीं वर्चमिदं विष्णु विचक्रम इति राज्ञो ह मितस्य मकटो शूनादाय वृक्ष मायुप्रवे म हारुणि राहुतिमुद्यत्योवाच पुन वैनानिवप्रास्यतो वावमृती वपप्सयस इति स होवाच किए होयसीति प्रायश्चित्त मिति कि प्रायश्चित्तमिति सर्वप्रायश्चित्तमिति किं सर्व. प्रायश्चित्तमिति महाव्याहती रेव मघवन्निति सहीवाचीमारुणे यदाहुति मनूचिषे कथं नु विदाञ्चकथमकटोए शूनादत्तेति स होवाच यच्चावगतं यच्चानवगतए सर्वस्यै षैव प्रायश्चित्तिरिति तम्मा दे तामेव जहुयादपि वा ज्ञातं यदनाज्ञातं यज्ञस्य क्रियते मिध्वग्ने तहस्य कल्पयखए For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy