SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतब्रमाणे सावित्रि नामचि तत्सवितुर्वरेरियमित्यवैव गेयम् प्रशतमे सदनु अन्यत्रापि गेयमूहतः मनु गानग्रन्थेष कथं तब्रोपलभ्यतइत्याr- २४। यत्नागौतम। यत्र सावित्रिनामचि गानग्रन्धादी अगीतम्, नत्रैव गानम् प्रशस्तमित्यर्थः । किन्तदिति स्वरूपं दर्शयति म २५। तत्सवितुर्वरेणियोम। भार्गोदेवस्थ धौमा हौर। धियोयोनः प्र। चो १३२ १६ २ इम् । श्रार दायो पा ३ ४ ५। मावियाख्यकस्वरूपस्तु उत्तरार्चिकस्य पाप्रपाठकोयरतीयाई श्रुतस्य दशमसूत्रस्य प्रथमपाठतो मेवः । व्यास्थातश्चापि तवैनेति ॥ ॥ इति कृतीयः खण्डः ॥ ॥ समाप्तञ्च दैवतं ब्रामणम् ॥ ॥ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy