SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रतीय खण्डः । नैरुतम्-छन्दांसि छदनात् (द. १, १) इति । तत्र गायत्रवादिषु यथानियम चतुर्विशत्याद्यक्षराभाव तासां नामान्तरता माह--- २० । निचन्त्रिपूर्वस्य चतः। एकाक्षरन्य नासु गायत्रवादिष निचुदिति । चर्चयति सन्दीपयति ऋगगतभावानिति चत् छन्दः. निकष्ट मेका. चरेण होनं निचत्। तथाच पिङ्गल:--"अनाधिके नैकन निचह्न रिजौ (३ ५८) इति । तथा एकाक्षराधिक्ये मत्रज्ञान्तरमाह । २१ । भरणाद् भूरिज उच्यते । एकाक्षरेण भरणाद चतुर्विशत्यामगायनादाविति शेषः । अधो सामसु गायत्रस्य प्रशस्ततया तद वात्रोपसंहारे स्ताति । २२। अथातोगायनमाग्न यं भक्तयाम पति देवानां वर्षीणां वा परमेष्ठिनो वा प्रानापत्यख साम। अथत्यानन्सर्यवचनः अत इत्यधिकारार्थः । आग्ने यम् अम्बिदै बतम्, यद गायनं नाम साम, तचि देवानां वा ऋषीमां वा परसेष्ठिनः प्राजापत्यस्य वा सर्वस्यैवेत्यर्थः भनमा सम्भजनेन भवति भवेत् । गायत्र-सान: कि मूल मित्याह२३ । सावित्री गेयम। For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy