SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयचण्डः । प्राणिविशेषः तम्मध्यमिव मध्य यस्याः सा तथोक्ता । मध्यमपदलोपी समासः । तस्यास्तन्मध्यत्वमनुक्रम्य "एकादशिनोः परः षट कस्तनुशिरा, मध्ये चेत् पिपीलिकामध्ये न्य क्रम् । अथ बृहत्या निर्वचनमाह ११ । वृहतौ दृतेर्ट जिकर्मणः । अस्या अनुष्टुभः सर्वपाद खेकेका चरबर्द्धनात् प्रहहत्वम् । अथ विराजो निर्वचनं बहुप्रकारमाह १७ १२ । विराङ्घ्रिरमणाविराजनाहा । विराट शब्दः “रमु क्रौड़ायां” - “राज़ दौप्तौं – “राध साध संसिहौ" - इति त्रिभ्यो धातुभ्योऽन्यतरेणापि निष्पा यते । धातुवयार्थस्य तस्मिन् सम्भवात् ॥ पदेति ॥ अथ निर्वचनमाह १३ । पक्तिः पचिनौ पञ्चपदा । पञ्चसंख्यायोगात् पिङक्तिशब्दः, पञ्चत्वप्रदर्शनं पञ्च अथ विष्टभोनिर्वचनं दर्शयति- १४ । त्रिष्टुप् स्तोभ द्वत्युत्तरपदा । स्तोभ इति स्तुतिकर्मोत्तरपदं यस्याः सा विष्टुप् प्रत्तरपदं पूर्वपदस्य - त्रिशब्दस्य । किं प्रवृत्तिनिमित्तमिति स्वयमेव पृष्टोत्तरमपि ब्रूते१५ । का तु विता स्यात्तोर्णतमं छन्दो भवति । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy