SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ देवनबास ঝখা মিমমঘমাছ ६। ककुम् च कुब्जच कुजतेर्वोबजतेर्वा । ककुप कुबशब्दो कुजतेरुषोत्यवी। कुज कौटिल्य प्रतिष्टम्भविलेखनेषु। उन पार्ज-अत्र सम्भावार्थः । ततः कौटिस्वयम्भावार्थक-धातुइयार्थस्यात्र सम्भवात् कवुप प्रधामुष्टुभो निर्वचन माह ७। अनुष्टु मनुस्तोभनात्। स्तोभति हार्थः । गायत्रौतस्तसमाक्षरपादकः । उतार्थे ब्राह्मणसम्मतिं दर्शयति ८। अन्वस्तौदिति हि ब्राह्मणम् । निरुत प्रकारान्तरेण ब्राह्मणवाक्य मुदाहृतम् । ‘‘गा यत्रीमेव त्रिपदा सतौं चतुर्थेन पादे नानुष्टोभतौति च ब्राधणम्" इति। अथ पिपीलिकामध्यायानिर्वचनं वक्त पिपीलिकाशब्दस्य निर्वचनमाह । पिपीलिका पेलतेगतिकर्मणः । म यसौ क्षणमप्युदास्त । इदानों तच्छन्दोनिर्वचनं दर्शयति१० । पिपीलिकामध्ये त्यौपमिकम् । पिपीलिका नाम उभयत: स्थूलो मध्ये कम उद्भिज्जः For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy