SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavadgita Word-Index Pt. Il-A(6) 134. मन्यु-हर्षमन्युभयकोधैः-[विग्रहपद्धत्यै 'क्रोध' (१) शब्दो दृष्टव्यः । 135. मलत्व-निर्मलत्वात्-[विग्रहपद्धत्यै 'निर्गत' (२) शन्दो दृष्टव्यः] । 136. महत्-(१) महर्षयः। (२) महाराज। (३) महेष्वासः।-(१) (विग्रहपद्धस्यै 'ऋषि' शब्दो दृष्टव्यः)। (२) महानराजन् महाराज। (३) (विप्रहपस्त्यै 'इन्वास' बम्दो दृष्टव्यः)। 137. महर्षि-महर्षिसङ्गाः-महषीणां सङ्गाः । 138. महायोगिन्–महायोगीश्वरः-[विग्रहपद्धत्यै 'ईश्वर' (२) शब्दो दृष्टव्यः] । 139. महाविभूति-सर्वमहाविभूते-सर्वेषां (विभूतीनां) महाविभूति। (महती विभूतिः) सर्वमहाविभूतिः; सर्वमहाविभूते इति संबोधनम् । 140. मान-मानावमानयोः-(विग्रहपद्धत्यै 'अवमान' शब्दो दृष्टव्यः)। 141. मानस-नियतमानसः-(विग्रहपद्धत्यै 'नियत' शब्दो दृष्टव्यः)। 142. माला-दिव्यमालाम्बरधरम्-(विप्रहपद्धत्यै अम्बर' शन्दो दृष्टव्यः)। 143. मुहुस्-मुहुर्मुहुः-मुहुः मुहुः (पुनः पुनः)। 144. मोह-मोहात्मा-विग्रहपद्धत्यै 'आत्मन् (५) शब्दो दृष्टव्यः] । य 145. यत/ यम्-अयतः-न यतः। 146. युष्मद्-See त्वत्. 147. योग-योगसेवनात्-योगस्य सेवनात् । 148. योगिन्-योगीश्वर-[विग्रहपद्धत्यै 'ईश्वर' (३) शब्दो दृष्टव्यः)। 149. योध-वीरयोधान्-वीराः योधाः वीरयोधाः, तान् । 150. रजस्-रजःप्रवृत्तः-(विग्रहपद्धत्यै 'प्रवृत्ति' शब्दो दृष्टव्यः)। 151. रति-विरक्ताः-विगता रतिः येषां ते 152. रवि-रविकराः-(विग्रहपद्धत्यै 'कर' शब्दो दृष्टव्यः)। 153. राग-रागद्वेषविमुक्तैः-[विग्रहपद्धत्यै 'द्वेष' (१) शब्दो दृष्टव्यः । 154. राजन्-महाराज-[विग्रहपद्धत्यै 'महत्' (२) शन्दो दृष्टव्यः । 155. रूप-१) नानारूपैः । (२) विश्वरूप।-(1) (विग्रहपद्धत्यै 'नाना' शब्दो दृष्टव्यः)। (२) विश्वमेव रूपं यस्य सः विश्वरूपः; संबोधने विसर्गलोपः। 156. लोक-लोकत्रये-(विग्रहपद्धत्यै ‘त्रय' शब्दो दृष्टव्यः)। 157. विगत-(१) विगतेच्छाभयद्वेषः। (२) विरक्ताः। (३) विसंज्ञः।-(१-२) (विग्रह पद्धतिभ्यां 'इच्छा', 'रति' शब्दो क्रमेण दृष्टव्यौ)। (३) विगता संज्ञा (संवेदनबुद्धिः) यस्य सः विसंज्ञः। 304 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy