SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 112 113. www.kobatirth.org Secondary Word-Units पर्युत्थान - पर्युत्थानात्मकम् – (विग्रहपद्धत्यै 'आत्मक' शब्दो दृष्टव्यः) । पाणिपादान्त — सर्वतः पाणिपादान्तम्- सर्वतः पाणिपादान्तम् [ पाणिपादौ (पाणी व पादौ च )] अन्ते यस्य तत् ] । 114. पाप - पापकर्मभिः - [ विग्रहपद्धत्यै 'कर्मन् ' ( ३ ) शब्दो दृष्टव्यः ] । Acharya Shri Kailassagarsuri Gyanmandir 115. पिशाच - भूतप्रेतपिशाचान् — भूतानि मेताः पिशाचाश्व, एतेषां समाहारः भूतप्रेतपिशाचाः, तान् । 116. पुनर् - पुनर्जन्म - (विग्रहपद्धत्यै 'जन्म' शब्दो दृष्टव्यः) । 117. प्रकृति - भूतप्रकृतिम् - भूतानां प्रकृतिः भूतप्रकृतिः, ताम् । 118. 128. 129. 130. प्रज्ञा - ( १ ) स्थिरप्रज्ञस्य । ( २ ) स्थिरप्रज्ञः । -- ( १-२ ) स्थिरा प्रज्ञा यस्य सः स्थिरप्रज्ञः; तस्य स्थिरप्रज्ञस्य । 119. प्रभाव - अप्रतिमप्रभावः -- ( विग्रहपद्धत्यै 'अप्रतिम' शब्दो दृष्टव्यः ) । 120 प्रविष्ट – स्वच्छरी र प्रविष्टाः -- ( विग्रहपद्धत्यै 'त्वच्छरीर' शब्दो दृष्टव्यः) । 121. प्रवृत्ति - रजः प्रवृत्तः - रजसः प्रवृत्तिः (उद्भवः) यस्य सः । 122. प्रेक्षिन्- छिद्रप्रेक्षी - ( विग्रहपद्धत्यै 'छिद्र' शब्दो दृष्टव्यः) । 123. प्रेत- भूतप्रेतपिशाचान् - ( विग्रहपद्धत्यै 'पिशाच' शब्दो दृष्टव्यः) । ब 124. बन्धन - निराशीर्बन्धनाः - ( विप्रहपद्धत्यै 'निराशी' शब्दो दृष्टव्यः) । 125. बहुल - (१) क्रियाविशेषबहुलाः । (२) क्लेशबहुलम् । - ( १-२ ) ( विप्रहपद्धतिभ्यां 'क्रिया विशेष', 'क्लेश' शब्दों क्रमेण दृष्टव्यौ ) । 126. बान्धव - सबान्धवान् - बान्धवैः सहिताः सबान्धवाः तान् । 127. ब्रह्मन् — ब्रह्मसंयोगम् - ब्रह्मणः, ब्रह्मणा वा, संयोगः ब्रह्मसंयोगः, तम् । भ भक्त - मद्भक्तः - मत् (मम) भक्तः । भगवत् - श्रीभगवान् - श्रीयुक्तः, श्रीमान् वा, भगवान् । भय - ( १ ) विगतेच्छाभयद्वेषः । ( २ ) हर्षमन्युभयक्रोधैः । -- ( १-२ ) [ विग्रहपद्धतिभ्यां 'इच्छा', 'क्रोध' (३) शब्दो क्रमेण दृष्टव्यौ ] । 131. भूत - ( १ ) भूतग्रामम् । (२) भूतप्रकृतिम् । (३) भूतप्रेतपिशाचान् । (४) सर्वभूतेषु । - ( १ - ३ ) (विग्रहपद्धतिभ्यः 'ग्राम', 'प्रकृति' 'पिशाच' शब्दाः क्रमेण दृष्टव्या । ( ४ ) सर्वाणि भूतानि सर्वभूतानि तेषु सर्वभूतेषु । 132. भोग- भोगैश्वर्यगतीः - ( विग्रहपद्धत्यै 'ऐश्वर्य' शब्दो दृष्टव्यः) । म 133. मत् (अस्मद् ) – (१) मदाश्रितः । (२) मद्भक्तः । (३) मद्वयपाश्रयाः । - ( १-२ ) [विग्रहपद्धतिभ्यां 'आश्रित' (२), 'भक्त' शब्दौ क्रमेण दृष्टव्यौ ] । ( ३) मत् (मम) व्यपाश्रयो यैगृहीतस्ते । 303 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy