SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units (1-1) विप्रहपद्धतिभ्यः 'कल्मष' (३), 'ज्वर', 'भी' (१) शब्दाः क्रमेण रष्टव्या]। (४) विगता स्पृहा यस्मात् (यस्य हृदयात् ) सः विगतस्पृहः । (५-८) [विग्रहपद्धतिभ्यः 'इच्छाभयक्रोध', 'गुण' (१३), 'चेतस्' (११), 'मत्सर' शब्दाः क्रमेण दृष्टव्याः । 828. विजय-अनन्तविजयम् । - [विग्रहपद्धत्यै 'अनन्त' (४) शब्दो दृष्टव्यः] । 829. विजित-(१) विजितात्मनाम् । (२) विजितात्मा। (३) विजितेन्द्रियः।-(-३) [विग्रहपद्धतिभ्यः 'आत्मन्' (४४.४५), 'इन्द्रिय' (१५) शब्दाः क्रमेण दृष्टव्याः । 830. विज्ञान-(१) विज्ञानसहितम् । (२) सविज्ञानम् ।-(१) विज्ञानेन सहितम् विज्ञान ___ सहितम् । (२) विज्ञानेन सह सविज्ञानम्। 831. विशेय-अविज्ञेयम्-न विज्ञेयम् । (विज्ञान विषयो भवितुं अनर्हम् )। 832. विद-ब्राह्मणक्षत्रियविशाम्-(विग्रहपद्धत्यै 'क्षत्रिय' शब्दो दृष्टव्यः)। 833. वित्त-वित्तेश:-[विग्रहपद्धत्यै 'ईश' (6) शब्दो दृष्टव्यः । 834. वित्तम-योगवित्तमाः-विग्रहपद्धत्यै 'योग' (१९) शब्दो दृष्टव्यः] । 835. विदाहिन्-कटम्ललवणात्युष्णतोष्णरूक्षविदाहिनः- (विग्रहपद्धत्यै ‘अत्युष्ण' शब्दो ____दृष्टव्यः )। 836. विदित-विदितात्मनाम्-विग्रहपद्धत्यै 'आत्मन्' (४६) शब्दो दृष्टव्यः] । 837. विद् (To knov)-(१) अहोरात्रिीवदः । (२) उत्तमविदाम् । (३) कृत्ववित् । (४) तत्त्ववित् । (५) तांद्वेदः। (६) ब्रह्मवित् । (७) ब्रह्मविदः । (८) यशविदः । (९) योगवित्तमः। (१०) वेदवित् । (११) वेदविदः। (१२) सर्ववित् । - (१-९) [विग्रहपद्धतिभ्यः 'अहोरात्रि', 'उत्तम', (३), 'कृत्स्न', 'तत्त्व' (३), 'तद्' (११), 'ब्रह्मन्' (८-९), 'यज्ञ' (१५), 'योग' (१९) शब्दाः क्रमेण दृष्टव्याः] । (१०-११) वेदं, वेत्ताति वेदवित् ; त विदन्तीति वेदविदः। (१२) सर्व (सर्वस्य आत्मानं) वेत्तीति सर्ववित् ।। 838. विद्या-(१) अध्यात्मविद्या। (२) त्रैविद्याः। (३) राजविद्या ।-(१-३) [विप्रह पद्धतिभ्यः 'अध्यात्म' (३), 'त्रि' (), 'राज्' (४) शब्दाः क्रमेण दृष्टव्याः] । 839. विद्याविनय-विद्याविनयसंपन्ने-विद्याविनयाभ्यां (विद्या च विनयश्च विद्याविनयौ, ताभ्यां) संपन्नः विद्याविनयसंपनः, तस्मिन् । 840. विद्वस्-अविद्वांसः-न विद्वांसः (विद्याहीनाः)। 841. विधा-(१) एवंविधः। (२) चतुर्विधम् । (३) चतुर्विधाः। (४) त्रिविधम् । (५) त्रिविधः। (6) त्रिविधा। (५) द्विविधा। (८) नानाविधानि। (९) पृथग्विधम् । (१०) पृथग्विधान् । (११) पृथग्विधाः। (१२) बहुविधाः ।-(१-१२) [विग्रह- पद्धतिभ्यः 'एवम्' (२), 'चतुस्' (२-३), 'त्रि' (२-४), 'द्वि', 'नाना' (१), 'पृषक' (१-३), 'बहु' (५) शब्दाः क्रमेण दृष्टव्याः । 842. विधान-विधानोक्ताः-[विप्रहपद्धत्यै 'उक्त' (२) शब्दो दृष्टव्यः] । 283 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy