SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Bhagavadgitā Word-Index Pt. II - A ( a ) व 804. वक्त्र - ( १ ) दीप्तहुताशवक्त्रम् । (२) बहुवक्त्रनेत्रम् । - (१ - २ ) [ विग्रहपद्धतिभ्यां ' दीप्तहुताश', 'बहु' (४) शब्दों क्रमेण दृष्टव्यौ ] | वक्वनयन - अनेकवक्त्रनयनम् – [विग्रहपद्धत्यै 'अनेक' (३) शब्दो दृष्टव्यः] । वध्य — अवध्यः —— न वध्यः । ( वधाय अनर्हः ) । Acharya Shri Kailassagarsuri Gyanmandir 805. 806. 807. वपुस् – सौम्यवपुः – सौम्यं वपुः यस्य सः । 808. वर - ( १ ) अवरम् । (२) देववर । - ( १ ) न वरम् अवरम् । ( २ ) [ विग्रहपद्धत्ये 'देव' (११) शब्दो दृष्टव्यः ] । 815. 809. वर्ज - रसवर्जम् - [ विग्रहपद्धत्यै 'रस' ( २ ) शब्दो दृष्टव्यः ] । 810. वर्जित - ( १ ) कामसङ्कल्पवर्जिताः । ( २ ) सङ्गवर्जितः । - ( १ ) ( विग्रहपद्धत्यं 'कामसङ्कल्प' शब्दो दृष्टव्यः) । ( २ ) सङ्गः वर्जितः येन सः सङ्गवर्जितः । 811. वर्ण - ( १ ) अनेकवर्णम् । (२) आदित्यवर्णम् । (३) चातुर्वर्ण्यम् । (४) नानावर्णाकृतीनि । (५) वर्णसङ्करः । - (१ - ४ ) [ विग्रहपद्धतिभ्यः 'अनेक' (४), 'आदित्य' ( २ ) ‘चतुस्’ (४), ‘आकृति' शब्दाः क्रमेण दृष्टव्याः ] । ( ५ ) वर्णानां सङ्करः वर्णसङ्करः । 812. वर्णसङ्कर - वर्णसंकरकार के : - [ विग्रहपद्धत्यै 'कृ' (२१) शब्दो दृष्टव्यः ] । 813. वर्त्मन् — मृत्युसंसारवर्त्मनि - [ विग्रहपद्धत्ये 'मृत्युसंसार' ( १ ) शब्दो दृष्टव्यः ] । 814. बश - ( १ ) अवशम् । (२) अवशः । - (१ - २ ) न कस्यचित् वशः अवशः; तम अवशम् । बश्य – (१) आत्मवश्यैः । ( २ ) वश्यात्मना । -- ( १-२ ) [ विग्रहपद्धतिभ्यां 'आत्मन्’ ( १२, ४३ ) शब्दौ क्रमेण दृष्टव्यौ ] । 1 816. वाक् — शरीग्वाङ्मनोभिः - [ विग्रहपद्धत्यै 'मनस' (१२) शब्दो दृष्टव्यः ] । 817. वाक्काय मानस - यतवाक्कायमानसः -- [ विग्रहपद्धत्यै 'यत' (५) शब्दो दृष्टव्यः ] । 818. वाच्यवाद - अवाच्यवादान् - न वाच्यवादाः (वाच्याः वादाः ) अवाच्यवादाः तान् । 819. वाणिज्य - कृषिगोरक्ष्यवाणिज्यम् - (विग्रहपद्धत्यै 'कृषि' शब्दो दृष्टव्यः ) । 820. वाद - प्रज्ञावादान् — [विग्रहपत्ये 'प्रज्ञा' ( १ ) शब्दो दृटव्यः ] | 821. वादिन् - ब्रह्मवादिनाम् - [ विग्रहपद्धत्यै 'ब्रह्मन्' (७) शब्दो दृष्टव्यः ] । 822. विकम्प - अविकम्पेन - न विकम्पः (च्युतिः) यस्मात् भवति सः अविक्रम्पः तेन । 823. बिकार - (१) निर्विकारः । ( २ ) सविकारम् । - ( १ ) [ विप्रहृपद्धत्ये 'निर्गत ' (१५) शब्दो दृष्टव्यः ] । ( २ ) विकारेण सहितम् सविकारम् । 824. विकारिन् - यद्विकारि - [ विग्रहपद्धत्यै 'यद्' (३) शब्दो दृष्टव्यः ] । 825. विकार्य - अविकार्यः - न विकार्यः (विकारशीलः) । 826. विक्रम -अमितविक्रम - [ विग्रहपद्धत्यै 'अमित' शब्दो दृष्टव्यः ] | 827. विगत - ( १ ) विगतकल्मषः । (५) विगतेच्छाभयक्रोधः । (२) विगतज्वरः; (३) विगतभीः; (४) विगतस्पृहः; (६) विगुणः । (७) विचेतसः । (८) विमत्सरः 282 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy