SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-A (a) 568. पाण्डव-पाण्डवानीकम्-पाण्डवानां अनीकम् (सैन्यम् )। 569. पाण्डु-पाण्डुपुत्राणाम्–पाण्डोः (धृतराष्ट्रस्य ज्येष्टभ्राता पाण्डनामकः, तस्य) पुत्राः पाण्डुपुत्राः, तेषाम्। 570. पात्र-अपात्रेभ्यः-न पात्राणि अपात्राणि, तेभ्यः । 571. पाद-बहुबाहरुपादम्-(विग्रहपद्धत्यै 'उस' शब्दो दृष्टव्यः)। 572. पान-उदपाने-(विप्रहपद्धत्यै 'उदन्' शब्दो दृष्टव्यः)। 573. पाप-(१) पापकृत्तमः। (२) पापयोनयः। (३) पूतपापाः। (४) सर्वपापेभ्यः । (५) सर्वपापैः।-(१) (विग्रहपद्धत्यै 'कृ' (१५) शब्दो दृष्टव्यः)। (२) पापाः (अधमाः) योनयः (उत्पत्तिस्थानानि) यषां ते पापयोनयः। (३) पापेभ्यः पूताः - पूतपापाः । (४-५) सर्वाणि पापानि सर्वपापानि, तेभ्यः सर्वपापेभ्यः; तैः सर्वपापैः। 574. पाप्मन्-महापाप्मा-महान् पाप्मा (पापकर्मकृत् )। 575. पिण्डोदकक्रिया-लुप्तपिण्डोदकक्रियाः-लुप्ताः पिण्डोदकक्रियाः [पिण्ड क्रियाः (पिण्डैः ___ याः क्रियन्ते साः क्रियाः) उदकक्रियाः (उदकेन याः क्रियन्ते साः क्रियाः) च] येषां ते। 576. पितृ-पितृव्रताः-पितॄणां तुष्टये ये व्रतानि कुर्वन्ति, अनुतिष्टन्ति वा, ते । 577. पुण्य-(१) पुण्यकर्मणाम् । (२) पुण्यकृतान् । (३) पुण्यकृताम् । (४) पुण्यफलम् । (१-३) [विग्रहपद्धतिभ्यः कर्मन् (३२), 'कृ' (१६-१७) शब्दाः क्रमेण दृष्टव्याः । (४) पुण्यस्य फलम् पुण्यफलम् । 578. पुत्र-(१) कुन्तिपुत्रः । (२) दुपदपुत्रेण । (३) पाण्डुपुत्राणाम् । (४) पुत्रदारगृहादिषु । (५) सूतपुत्रः।-(१-४) [विग्रहपद्धतिभ्यः 'कुन्ति', 'द्रुपद', 'पाण्डु', 'आदि' (११) शब्दाः क्रमेण दृष्टव्याः। (५) सूतस्य (ब्राह्मण्यां क्षत्रियेन उत्पादितः पुरुषः सूतः, तस्य) पुत्रः सूतपुत्रः। 579. पुनरावृत्ति-अपुनरावृत्तिम्-न पुनरावृत्तिः (पुनः आवृत्तिः) अपुनरावृत्तिः, ताम् । 580. पुनर्-(१) पुनर्जन्म। (२) पुनरावर्तिनः।-(१-२) [विग्रहपद्धतिभ्यां 'जन्म' (१), 'आवर्तिन्' शब्दो दृष्टव्यौ । 581. पुङ्गव-नरपुङ्गवः-[विग्रहपद्धत्यै 'नर' (१) शब्दो दृष्टव्यः । 582. पुरु-पुरुजित्-[विग्रहपद्धत्यै 'जित' (५) शब्दो दृष्टव्यः)। 583. पुरुष-(१) पुरुषर्षभ । (२) पुरुषव्याघ्र। (३) पुरुषोत्तम । (४) पुरुषोत्तमम् । (५) पुरुषोत्तमः।-(१)[विप्रहपद्धत्यै 'ऋषभ' (१) शब्दो दृष्टव्यः] । (२) पुरुषेषु व्याघ्रः इव पुरष व्याघ्रः; संबोधने विसर्गलोपः। (३-५) [विग्रहपद्धत्यै 'उत्तम' (७-९) शब्दाः क्रमेण दृष्टव्याः । 584. पूजन-देवद्विजगुरुप्राज्ञपूजनम्-(विग्रहपद्धत्यै 'गुरु' शब्दो दृष्टव्यः)। •585. पूजा-पूजा हौं-(विग्रहपद्धत्यै 'अर्ह' शब्दो दृष्टव्यः)। 586. पूत-पूतपापाः-[विप्रहपद्धत्यै 'पाप' (३) शब्दो दृष्टव्यः] । 587. पूर-(२) दुष्पूरम् । (२) दुष्पूरेण ।-(१-२) विग्रहपदत्यै दुःख (-४) शब्दो दृष्टन्योः । 266 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy