SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bhagavad gita Word-Index Pt. II-A (a) 535. निवास-जगन्निवास-[विग्रहपद्धत्यै 'जगत्' (२) शब्दो दृष्टव्यः] । 536. निश्चय-(१) आसुरनिश्चयान् । (२) कृतनिश्चयः । (३) दृढनिश्चयः।-(१-३) [विग्रहपद्धतिभ्यः 'आसुर', 'कृ' (१०), 'दृढ' (२) शब्दाः क्रमेण दृष्टव्याः] । 537. निश्चित-सुनिश्चितम्-सुष्टनिश्चितम् (दृढत्वेन अभिप्रेतम्)। 538. निषूदन केशिनिषूदन—केशिनामदैत्यविशेषः, तस्य निषूदनः (संहर्ता) केशिनिषूदनः; ___ संबोधने विसर्गलोपः। 539. निष्ठ-तन्निष्टाः-[विग्रहपद्धत्यै 'तद्' (१२) शब्दो दृष्टव्यः । 540. निःश्रेयस्-निःश्रेयसकरी-[विग्रहपद्धत्यै 'कृ' (१४) शब्दो दृष्टव्यः] । 541. नीच-अतिनीचम्-[विग्रहपद्धत्य 'अति' (१) शब्दो दृष्टव्यः] । 542. नृ-नृलोके-नृणां लोकः नृलोकः, तस्मिन् । 543. नेव-(१) दीप्तविशालनेत्रम् । (२) बहुवक्त्रनेत्रम्। (३) शशिसूर्यनेत्रम् ।-(१) विग्रहपद्धत्यै 'दीप्त' शब्दो दृष्टव्यः । (२) बहुनि वक्त्रानि नेत्राणि च यस्य सः बहुवक्त्रनेत्रः, तम् बहुवक्त्रनेत्रम् । (३) शशिसूर्यो (शशी च सूर्यः च) यस्य नेत्रे भवतः सः शशिसूर्यनेत्रः, तम् शशिसूर्यनेत्रम् । 544. नैष्कर्म्य-नैष्कर्म्यसिद्धिम्-नैष्कर्म्यस्य (निर्गतं कर्म यस्याः (स्थितः सा स्थितिः नैष्कर्म्य तस्य) सिद्धिः नेष्कर्म्यसिद्धिः, ताम् । 545. न्याय-अन्यायेन-न न्यायः अन्यायः (न्यायस्य विपर्यासः) तेन । 546. पक्ष-मित्रारिपक्षयोः-विग्रहपद्धत्यै 'अरि' (२) शब्दो दृष्टव्यः] । 547. पणवानक–पणवानकगोमुखाः-(विग्रहपद्धत्यै 'गोमुख' शब्दो दृष्टव्यः)। 548. पति-(१) जगत्पते। (२) पृथिवीपते। (३) प्रजापतिः। (४) महीपते।-(१) [विग्रह पद्धत्यै 'जगत्' (१) शब्दो दृष्टव्यः] । ( २ ) पृथिव्याः पतिः पृथिवीपतिः; पृथिवीपते इति संबोधने । ( ३) प्रजानां पतिः प्रजापतिः। (४) मद्याः पतिः महीपतिः; महीपते इति संबोधने। 549. पत्र-पद्मपत्रम्-पद्मस्य पत्रम् । 550. पद-ब्रह्मसूत्रपदैः-ब्रह्मसूत्रागां (ब्रह्मप्रतिपादकानि, ब्रह्मणः सूचकानि वा, सूत्राणि (वेदवाक्यानि) तेषां) पदैः (शब्दैः)। 551. पम-पद्मपत्रम्-(विग्रहपद्धत्यै 'पत्र' शब्दो दृष्टव्यः)। 552. पर-(१) अपरम् । (२) अपरस्परसम्भूतम् । (३) अपरा । (४) अपराणि । (५) अपरान्। (६) अपरे । (७) आत्मपरदेहेषु । (८) तत्परम् । (९) तत्परः । (१०) ध्यानयोगपरः । (११) परधर्मः । (१२) परधर्मात् । (१३) परंतप । (१४) परंतपः । (१५) मत्परम् । (१६) मत्परः । (१७) मत्पराः । (१८ स्वर्गपराः।-(१,३,४-१) न परम् अपरम्; न परा अपरा; न पराणि अपराणि; न पराः अपरे; तान् अपरान्। (२,७-१४) [विग्रहपतिभ्यः 'अपर', 'आत्मन्' (6), 'तद्' (१-२), 'ध्यानयोग', 'धर्म' 264 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy