SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir एसा, उक्कोस विउब्बि जोयणा लक्खं । गेविजणुत्तरेसु, उत्तर वेउब्विया णत्थि ॥१॥" प्रकटाएँ । तथा ग्रैवेयकेष्वनुत्तरेघूत्तरबैक्रियं नास्ति । तत्सत्यामपि शक्तौ प्रयोजनाभावे तदकरणादिति संटकः, (एतच्च ) ग्रन्धकृता नोक्तं तथापि प्रक्रमादुक्तमित्यर्थः ।। एतावतै केन्द्रियादीनां शरीरप्रमाणद्वारं व्याख्यातं, अथायुर विवरीपुराह-- बावीसा पुढवीए, सत्त य आउस्स तिन्नि वाउस्म । वाससहस्सा दस तरुगणाण तेऊ तिरत्ताऊ ॥३४॥ ___ व्याख्या-आयाति भवाद्भवान्तरं सङ्क्रमतांजन्तूनां निश्चयेनोदयमित्यायुः। आयुपिना(चा)यं न्यायः, तस्यतद्भवेऽवे(व एव वे)दनात्। तथा तेजस्कायं विहाय चतुर्यु कायेषु उत्कृष्टायुःस्थित्या सह सहस्रशब्दोऽभिसम्बध्यते। बावीसेति स्त्रीत्वाच्च निर्देशः । तथाहि द्वाविंशतिवर्ष सहस्राः पृथ्वीकायिकानामुत्कृष्टायुःस्थितिः। एवमप्कायिकानां सप्त वर्षसहस्राः उत्कृष्टायुःस्थितिः । वायुकायिकानां त्रयो वर्षसहस्रा उत्कृष्टायुःस्थितिः। " तरुगणाणं ति" तरुग्रहणात्प्रत्येकवनस्पतिकायिकानां दश वर्षसहस्रा उत्कृष्टायुःस्थितिः । "तेऊ तिरत्ताउत्ति" विभक्तिव्यत्ययात् पष्ठयर्थे प्रथमा, ततस्तेजःकायिकानां त्रीण्यहोरात्राण्युत्कृष्टायुः स्थितिः। इत्युक्ता पश्चानामपि स्थावराणामुत्कृष्टायुः स्थितिः। जघन्या तु सर्वेषामपि आन्तमौहर्तिकी । जघन्योत्कृष्टान्तर्वर्तिनी स्थितिमध्यमा। जघन्यमध्यमस्थिती अनुक्ते अप्यवसेये । तथा यद्यपि सूत्रकारेण पृथ्वीकाय भेदेषूत्कृष्टस्थितविशेषो विशेषेण नोक्तः, तथापि प्रपञ्चयते, तथाहि-"सण्डा य १ सुद्ध २ वालुय ३, मणोसिला ४ सकरा य ५ खरपुढवी ६। इग बार चउद सोलसद्वार बावीस १ लक्ष्णा शुद्धपृथ्वी च वालुका मनःशिला शर्करा च खरपृथ्वी । एकद्वादशचतुर्दशषोडशाष्टादशद्वाविंशतिसहस्रवर्षाणि (यथाक्रम पूर्वासां)१। PBEॐॐॐॐनाकर For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy