________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
मौदारिकादीनां
प्र
पञ्चदश योगा
॥२१॥
उनका
एकादशो वैक्रिययोगः ११ । द्वादशो वैक्रियमिश्रयोगः १२ । त्रयोदश आहारकयोगः १३ । चतुर्दश आहारकमिश्रयोगः १४ । त्रयाणामौदारिकादीनां प्रत्येकं मिश्रशब्दः प्रयोज्यः । पश्चदशस्तु तैजसकार्मणयोगः १५। को भावः ? मनोवचनयोरष्टौ योगाः कायस्य सप्त योगाश्च स्युः, सर्वे पञ्चदश योगा ज्ञेया इत्यर्थः । समये सिद्धान्ते भगवता इति योगा दर्शिताः, आगमे योगाः कथिता इत्यर्थः । कथमितीति किं ते पूर्वोक्ता एवेत्यर्थः ॥ २१ ॥
केषां कियन्तो योगा भवन्ति तदाहइकारस सुरनिरए, तिरिएसुं तेर पनर मणुएसुं । विगले चउ पण वाए, जोगतियं थावरे होइ ॥२२॥
(अव०) औदारिकद्विकाहारकद्विकाभावात्सुरनिरययोर्विषये एकादश योगाः । तिर्यक्षु त्रयोदश, केषांचिद्वैक्रियलब्धिसम्भवेन BI तद्विकसम्भवात् । पञ्चदश मनुष्येषु, विकले औदारिकद्विककार्मणान्तिमभाषारूपं योगचतुष्कं, पञ्च वाते औदारिकद्विकवैक्रिय
द्विककार्मणरूपं, योगत्रिकं स्थावरचतुष्के भवति ।। २२ ॥ पञ्चदशमुपयोगद्वारमाह___टीका-इक्कारेति० भवनपत्यादिवैमानिकान्तेषु नरयिकेषु चौदारिकौदारिकमिश्राहारकाहारकमिश्रवर्जाकएकादश योगा भवन्ति । ते के ? मनोवचनयोरष्टौ कायस्य त्रयो वैक्रियवैक्रियमिश्रतै नसफार्मणरूपाः योगाः स्युः । तथा तिर्य क्षु आहारकाहारकमिश्री विहाय अन्ये त्रयोदश योगा भवन्ति । च पुनः मनुष्येषु पञ्चदश पूर्वोक्ता योगा भवन्ति । च पुनः विकलेषु द्वित्रिचतुरिन्द्रियेषु असत्यवचनौदारिकौदारिकमिश्रतैजसकार्मणभेदाच्चत्वारो योगाः स्युः। च पुनः चायौ औदारिकौदारिकमिश्रवैक्रियवै क्रियमिश्र
PRESE
For Private and Personal Use Only