SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir मौदारिकादीनां प्र पञ्चदश योगा ॥२१॥ उनका एकादशो वैक्रिययोगः ११ । द्वादशो वैक्रियमिश्रयोगः १२ । त्रयोदश आहारकयोगः १३ । चतुर्दश आहारकमिश्रयोगः १४ । त्रयाणामौदारिकादीनां प्रत्येकं मिश्रशब्दः प्रयोज्यः । पश्चदशस्तु तैजसकार्मणयोगः १५। को भावः ? मनोवचनयोरष्टौ योगाः कायस्य सप्त योगाश्च स्युः, सर्वे पञ्चदश योगा ज्ञेया इत्यर्थः । समये सिद्धान्ते भगवता इति योगा दर्शिताः, आगमे योगाः कथिता इत्यर्थः । कथमितीति किं ते पूर्वोक्ता एवेत्यर्थः ॥ २१ ॥ केषां कियन्तो योगा भवन्ति तदाहइकारस सुरनिरए, तिरिएसुं तेर पनर मणुएसुं । विगले चउ पण वाए, जोगतियं थावरे होइ ॥२२॥ (अव०) औदारिकद्विकाहारकद्विकाभावात्सुरनिरययोर्विषये एकादश योगाः । तिर्यक्षु त्रयोदश, केषांचिद्वैक्रियलब्धिसम्भवेन BI तद्विकसम्भवात् । पञ्चदश मनुष्येषु, विकले औदारिकद्विककार्मणान्तिमभाषारूपं योगचतुष्कं, पञ्च वाते औदारिकद्विकवैक्रिय द्विककार्मणरूपं, योगत्रिकं स्थावरचतुष्के भवति ।। २२ ॥ पञ्चदशमुपयोगद्वारमाह___टीका-इक्कारेति० भवनपत्यादिवैमानिकान्तेषु नरयिकेषु चौदारिकौदारिकमिश्राहारकाहारकमिश्रवर्जाकएकादश योगा भवन्ति । ते के ? मनोवचनयोरष्टौ कायस्य त्रयो वैक्रियवैक्रियमिश्रतै नसफार्मणरूपाः योगाः स्युः । तथा तिर्य क्षु आहारकाहारकमिश्री विहाय अन्ये त्रयोदश योगा भवन्ति । च पुनः मनुष्येषु पञ्चदश पूर्वोक्ता योगा भवन्ति । च पुनः विकलेषु द्वित्रिचतुरिन्द्रियेषु असत्यवचनौदारिकौदारिकमिश्रतैजसकार्मणभेदाच्चत्वारो योगाः स्युः। च पुनः चायौ औदारिकौदारिकमिश्रवैक्रियवै क्रियमिश्र PRESE For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy