SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir वाहन सटोक. अब | सैद्धान्तिकमतेन सम्यत्ववं वमतां देवानां तेषूत्पादे सास्वादनसद्भावाच्च श्रुतमती भवतः, पर नेहाधिकृते, विकले ज्ञानाज्ञानयोकिं, द. प्र० मनुष्येषु पञ्चज्ञानानि त्रीण्यज्ञानानि भवन्ति ॥२०॥ चतुर्दशं योगद्वारमाह॥११॥ ____टोका-अन्नाणनाणेति० सर्वेषु देवेषु तिर्यक्षु नैरयिकेषु च ज्ञानत्रिकं भवति, त्रीणि मतिज्ञानश्रुतज्ञानावधिज्ञानरूपाणि भवन्तीत्यर्थः । च पुनः विकलेषु द्वित्रिचतुरिन्द्रियेषु ज्ञानद्विकं भवति, मतिज्ञानश्रुतज्ञाने स्यातामित्यर्थः । च पुनः मनुष्येषु | पश्चज्ञानानि भवन्ति, मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानकेवलज्ञानरूपाणि भवन्तीत्यर्थः । द्वादशं ज्ञानद्वारं प्ररूपितम् । अथगाथान्तर्भूतं त्रयोदशमज्ञानद्वारं निरूप्यते-सर्वेषु देवेषु तिर्यक्षु नैरयिकेषु त्रीणि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपाणि अज्ञानानि भवन्ति । च पुनः स्थावरेषु अज्ञानद्विकं भवति, मत्यज्ञानं श्रुताज्ञानं च स्यादित्यर्थः । पुनः विकलेषु अज्ञानद्विकं भवति, Dil मत्यज्ञानं श्रुताज्ञानं च स्यादित्यर्थः । मनुष्येषु मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपाणि त्रीण्यज्ञानानि भवन्ति । ज्ञानद्वारान्तोऽज्ञानद्वार|| मन्तर्भूतं तच्च प्रादुष्कृतं । अत्र चकारः समुच्चयार्थः ॥२०॥ | अज्ञानद्वारं संहरन्नथ चतुर्दशं योगद्वारमाह| सच्चेअरमीस असच्च-मोस मणवय विउविआहारे । उरलं मीसा कम्मण, इय जोगा देसिया समए ॥२१॥ टोका-सच्चेअरेति० प्रथमः सत्यमनोयोगः १ । इतरो द्वितीयोऽसत्यमनोयोगः । तृतीयो मिश्रमनोयोगः ३ । चतु|| र्थोऽसत्यामृषामनोयोगः ४ । तथैव वचनस्यापि चत्वारो योगा ज्ञेयाः ८ । नवम औदारिकयोगः ९ । दशम औदारिकमिश्रयोगः १० ॥११॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy