SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandir SHADARSHABAEHEAA53 अथ चतुर्विशतिदण्डकेषु चतुर्विशतिद्वाराणि निरूपपन्नाह| चउ गम्भतिरियवाउसु, मणुआणं पंच सेस तिसरीरा। थावर चउगे दुहओ, अंगुलअसंखभागतणू ॥५॥ (अव०) 'दुव्ययणे बहुवयण' मिति प्राकृतलक्षणेन गर्भजतिर्यक्वायोश्चत्वारि शरीराणि सम्भवन्ति, सम्भवश्च न भवन्त्येवेति का निश्चयः, एवं सर्वत्रापि ज्ञेयम् । आहारकत्यागेन कदाचित्तयो क्रियकरणेन चतुर्णा सम्भवः, मनुष्याणां पञ्चापि । शेषा दण्ड कास्त्रिशरीरा औदारिकयुक्ताभ्यां च तैजसकार्मणाभ्यां । १ । स्थावरचतुष्के पृथिव्यप्तेजोवायुरूपे 'दुहतोत्ति' द्वाभ्यां प्रकाराभ्यां जघन्योत्कृष्टरूपाभ्यां अङ्गुलासंख्येयभागानि शरीराणि, यद्यपि वादराणां वाताग्न्यप्पृथिवीनां शरीराणि मिथोगुलासङ्ख्येय गुण वृद्धानि तथापि यथोक्तमानान्येव ॥५॥ (टीका)-चउगम्भेत्ति० गर्भजतिर्यग्यायोश्चत्वारि औदारिकवैक्रियतेजसकार्मणलक्षणाणि शरीराणि भयन्ति, भवन्तीत्यध्या- 10 हारः। " दुवयणे बहुवयणमिति" प्राकृतलक्षणेन (द्वित्वेऽपि बहुवचनं ) गर्भजतिर्यग्वायोश्चत्वारि शरीराणि सम्भवन्ति, संभव एव न निश्चयेन । आहारकत्यागेन वैक्रियकरणेन च चतुण्णां संभवः । 'मणुआणं पञ्चेति०' मनुष्याणां पश्चऔदारिकवैक्रियआहारकतैजसकार्मणलक्षणाः शरीराः स्युः । सेसेति० शेषेषु दण्डकेषु त्रीणि शरीराणि भवन्ति, तान् दण्डकान् विस्तरेणाह-त्रयोदश देवानां सप्तपृथिवीभेदेनैकः नैरयिकाणां सर्वमीलनेन चतुर्दश दण्डकाः जातास्तेषु त्रयो वैक्रियतैजसकार्मणलक्षणाः शरीरा भवन्ति । तथा पृथिव्यप्तेजोवनस्पतीनां चत्वारः पञ्चमो द्वीन्द्रियाणां षष्ठस्त्रीन्द्रियाणां सर्वमीलनेन सप्त दण्डका जातास्तेषु त्रीणि औदारिक ABPMACHAR For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy