SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kebatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥७॥ अथ श्रीजीवदेवमृरिप्रबन्धःगूजरधरायां वायुदेवतास्थापितं वायट नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य | शीलवती नामा गेहीनी गेहश्रीरिव देहिनी । तयोः सुतौ महीधरमहीपाली । महीपालः क्रिडाप्रियो न कला | भ्यासं करोति । ततः पित्रा हकितो रुष्टो देशान्तरमसरत् । धर्मदेवश्रेष्ठी परलोकं प्राप्तः। महीधरोऽपि श्रीजिनदतसूरीणां वायटगच्छीयानां पादमूले प्रवव्राज | स राशिल्लसरि म सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि राजगृहे पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । 'सुवर्णकीर्तिः' इति नाम पप्रथे । श्रुतकीर्तिना गुरुणा तस्मै द्वे विद्ये प्रदत्ते चक्रेश्वरीविद्या परकायप्रवेशविद्या च | धर्मदेवे दिवंगते शीलवती |दुःखिन्यासीत् । यतः यथा नदी विनाऽम्भोदाद्यामिनी शशिनं विना । अम्भोजिनी विना भानु भा कुलवधूस्तथा ॥१॥ राजगृहागतपरिचितमनुष्यमुखेन स्वपुत्रं स्वर्णकीर्ति तत्रस्थं ज्ञात्वा तमिलनाय गता । मिलितः सुवर्णकीर्तिस्तस्याः । उन्मीलितो मातापुत्रस्नेहः । एकदा तया सुवर्णकीर्तिभाषित:-" तव पिता दिवमगमत् । ॥ ७ ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy