SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पते तु गुरवस्तादृशाः मन्ति ।" पद्मयशा अपि चैत्रपूर्णिमायामुपोषिता पुण्डरीकतपसि क्रियमाणे उद्यापनमारेभे। तहिने पायसपूर्णः प्रतिग्रहो यतिभ्यो दीयते, साधर्मिकवात्सल्यं च क्रियते । तया सर्व कृतम् । वध्वाः पुनर्वैरभावात्कुलत्यादि कदशनं दत्तम् । वधू पुनः स्थाल्यामुद्धृतं पायसं प्रच्छन्नं कृत्वा वस्त्रे बद्धवा घटे क्षिप्त्वा जलाशयं जलाय गता । वृक्षमूले कुम्भं मुक्त्वा यदा हस्तपादप्रक्षालनार्थ गता, तावताऽलिञ्जरनामा नागः पातालेऽस्ति, तस्य कान्तायाः पायसदोहदः समजनि, पृथिव्यामायाता क्षीरान्नं गवेषयति, तत्र तरोमले घटमध्ये क्षीरान्नं दृष्टम् , भुक्तं च । येन मार्गेणागता, तेनैव गना नागपत्नी । यदा वैरोट्या पादशौचं कृत्वा समायाति, तावत् क्षीरानं न पश्यति । तथापि न चुकोप । न विरूपं बभाषे । किन्त्वेवं बभाण-"येनेदं भक्षितं भक्ष्यं, पूर्यतां तन्मनोरथः " इत्याशिषं ददौ । इतश्चालिचरपत्न्या तर्वन्तरितस्थितया तस्यास्तदाशीर्वचनं श्रुतम् । स्वस्थानमेत्य स्वनडे निवेदितं च । वैरोट्या स्वगृहमागता । ततो रात्री वैरोट्यापातिवेश्मिक्याः स्त्रियाः स्वप्ने नागपत्न्या कथितम्-" भद्रे ! अहं अलिञ्जरनागपत्नी । मदीया तनया वैरोट्या । तस्याः पायसदोहदोऽस्ति । स तस्या| स्त्वया पूरणीयः । तथा तस्याग्रे कथनीयम्-" तवपितृकुलं नास्ति, परमहं पितृसमानोपकारं करिष्यामि, श्वश्रपराभवाग्नितापमुपशमयिष्यामि ।" तया प्रातिवेश्मिक्या प्रातर्वैरोट्या क्षीरान्नं भाजिता, सम्पूर्णदोहदा | For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy