________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०)
महाशय ! इति च पृथक्पदम् ! तथा च मोदित ! = ज्ञानादिना प्राप्तनित्यानन्द ! | महाशय ! = उदारचेतः ! | इन ! = ईश ! | " ईशितेनो नायकश्चे" त्यभि० ३,२३ । सूरतनय ! = सूराख्यनृपपुत्र ! गर्भस्थेऽस्मिन् जननी रत्नानां कुन्थराशि दृष्टवतीति कुन्थुनाथेत्याख्य इत्यर्थः । अर ! = तदाख्यतीर्थङ्कर ! गर्भस्थेऽस्मिन् जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इति तदाख्येति भावः । मुक्तिदारेत्येकपदत्वेन व्याख्याने च, मुक्तिः स्ववशत्वाद्दारा इव यस्य स तादृशः । प्रियमुक्तिदारेत्येवमेकपदत्वेन व्याख्याने च प्रिया चतुर्थपुरुषीर्थत्वेनेष्टा मुक्तिः सकलकर्मक्षयः स्ववशत्वाद्दारा इव यस्य स तादृशः । प्रियमुक्तिभार्य ! इत्यर्थः । मल्लेश ! = मल्लिनाथ ! गर्भस्थेऽस्मिन् । मातुः सुरभिकुसुममाल्यशयनीय दोहदो देवताभिः पूरित इति मल्लि:, तथा परिषहादिमल्लजयान्मलिः, स चासौ नाथश्च स मल्लिनाथेत्याख्यतीर्थङ्कर ! । निमृष्टगारुडरुचे ! = संस्कृतमरकतकान्ते ! श्यामवर्ण प्रभ ! इत्यर्थः । " गारुत्मतं मरकतमश्मगर्भो हरिन्मणिरि " त्यमरः । सुव्रत ! = तदाख्यतीर्थङ्कर !, शोभनाऽहिंसादित्रतशालिन्निति चार्थः । सुत्रतेनेत्येकपदत्वेन व्याख्याने तु सुव्रताऽऽन्यस्वामिन् ! स्वयं पाल्यमानत्वादुपदेशकत्वाच्च शोभनाऽहिंसादिव्रतस्वामिन्निति चार्थः । निःसीम = निरवधि । शर्म कल्याणम् । निर्माहि = कुरुष्व ॥ ५ ॥ समस्त पदविग्रहः- स्थितिमार्गदर्शिन् ! = स्थिते मार्गः, तं दर्शयतीत्येवंशीलः स्थितिमार्गदर्शी तत्सम्बोधने । सुदृशाम् = सुसमिचीना हग्येषां ते सुदृश:, तेषाम् । मुक्तिद ! = मुक्तिं ददातीतिस, तत्सम्बोधने । मुक्तिदारेति व्याख्याने च, मुक्तिः दारा इव दारा यस्य स तत्सम्बोधने । प्रियमुक्तिदारेत्येवं सम्बोधने तु - प्रिया मुक्तिरेव
I
For Private And Personal Use Only