SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अभ्यायः] चिकित्सितस्थानम् । ३२०१ लाक्षासन्धवमांसीहरेण हिङ्गद्विसारिवाकुष्ठः। सव्योषवाहीकर्दीलेपेन घट्टयेद यावत् ॥ सर्वविषशोथगुल्मत्वग्दोषार्थीभगन्दरप्नीह्रः। शोथापस्मारक्रिमिभूतस्वरभेदकण्डुपाण्डुगदान् । मन्दाग्नित्वं कासं सोन्मादं नाशयेयुरथ पंसाम् । गुटिकाश्छायाशुष्काः कोलसमास्ताः समुपयुक्ताः॥ २६ ।। क्षारगुड़िकाः। पोतविषदष्टविद्धष्वेतद्विषे च वाच्यमुद्दिष्टम् । सामान्यतः पृथक्त्वान्निद्देशमतः शृण यथावत् ॥ २७॥ रिपुयुक्तभ्यो नृभ्यः स्वेभ्यः स्त्रोभ्योऽथवा भयं नृपतेः । आहारविहारगतं तस्मात् प्रष्यान् परीक्षेत ॥ २८॥ अत्यर्थशङ्कितः स्याद् बहुवागथवाल्पवाग् विगतलक्ष्मीः। प्राप्तः प्रकृतिविकारं विषप्रदाता नरो ज्ञयः॥ यावद्दीपलेपस्तावद्दीपलेपेन घटयेत्। कोलप्रमाणा गुड़िकाः कुला छायाशुष्काः कार्यास्ताः गुटिकाः समुपयुक्ताः सर्च विषादीन् नाशयेयुः । लोहितमृत् रक्तवर्णगिरिमृत्। रजनीद्वयम् सुरसस्य शुक्ल निगु प्ड्या मञ्जरी, श्वेततुलसी-मञ्जरी वा। द्विसारिवा श्यामलताऽनन्तमूलश्च। वाहीकं हिङ्ग, तेन हिभागद्वयम्। क्षारगुड़िका ॥२६॥ ____ गङ्गाधरः-पीतेत्यादि। पीतविषादिषु सामान्यतो विषे यद वाच्यं तदेतदुद्दिष्टं, अतःपरं पृथक्त्वानिर्देशं यथावच्छृणु ॥२७॥ ___ गङ्गाधरम्--तद्यथा-रिपुयुक्तेभ्य इत्यादि। नृपते राजमात्रस्य तथान्यस्य रिपुयुक्तेभ्यो रिपुभावयुक्तेभ्यो नृभ्यो व्यभिचारादिदोषवतीभ्यः स्त्रीभ्यश्च विषतो भयं भवति । आहारविहारगतं आहारद्रव्यमिश्रितं विषं ते नृपतये प्रेष्यभृत्यर्ददति विहारद्रव्येषु च। तस्मात् प्रष्यान् परीक्षेत ॥२८॥ गङ्गाधरः-विषदाता ह्य वं शेयः। तद्यथा। अत्यर्थत्यादि। विषदाता नरोऽत्यर्थं शङ्कितः स्याद् अतिशङ्की स्वभावत एव स्यात् । बढुवागल्पवाग चक्रपाणिः-अतः शृष्विति विषस्य लक्षणं भेषजस्य पृथक् निर्देशं शृणु इति। (विषयुक्तमिति विषयुक्वेत्यर्थः।) स्त्रीभ्य इति सौभाग्याथै प्रवृत्ताभ्यः। आहारविहारगतम् इति आहारविहारा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy