SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३११५ चरक-संहिता। [छईिचिकित्सितम् भवति चात्र। लक्षणमुपद्रवान् साध्यतां तदद्योगांश्च । छर्दीनां प्रशमार्थं चिकित्सितं प्राह मुनिवर्यः ॥ ३२ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने छर्दि रोगचिकित्सितं नाम विंशोऽध्यायः॥ २०॥ पवनापहः। कल्याणादीनि घृतानि। तथा वृष्या मांसरसा लेहाश्च चिरोत्यां छदि प्रशमं नयन्ति ॥३१॥ गङ्गाधरः-अध्यायार्थमाह-भवति चात्रेत्यादि। सङ्ख्या इत्यादि। मुनिवय्ये आत्रेयपुनर्वसुः ॥३२॥ गङ्गाधरः-अध्यायं समापयति। अग्निवेशेत्यादि ॥ ३३॥ अग्निवेशकृते तन्त्रे चरकातिसंस्कृते। अमाप्ते तु दृढ़बल-प्रतिसंस्कृत एव च । छदि चिकित्सिते विशेऽध्याये गङ्गाधरेण तु। कृते जल्पकल्पतरौ चिकित्सितस्थानजल्पने। षष्ठस्कन्धे छर्दि चिकित्सितनल्पो हि विंशिकी। शाखा समाप्ता व्याख्याता शिष्याणां हितकाझ्या ॥२०॥ पाणिः-हेतुमित्यादिना संग्रहः। उपद्रवानिति विटस्वेदेत्यादिनोक्तानुपद्रवान् । मुनिवर्य इति मुनिश्रेष्ठः ॥ ३२॥ इति महामहोपाध्यायचरम चतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुव्वदीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां छदि चिकित्सितं नाम विंशोऽध्यायः ॥२०॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy