SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९श अध्यायः चिकित्सितस्थानम् । ३०६३ पोत्वा शतावरीकल्कं पयसा क्षीरभुग जयेत् । रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ॥ ३९ ॥ घृतं यवागूमण्डेन कुटजस्य फलैः शृतम्। पेयं तस्यानु पातव्या पेया रक्तोपशान्तये ॥ ४० ॥ वत्सकस्य च वीजानि दायाश्च त्वच उत्तमाः। पिप्पली शृङ्गवेरञ्च लाक्षा कटुकरोहिणी ॥ षड़ भिरते तं सिद्धं पेयामण्डावचारितम् । अतीसारं जयेच्छीघ्र त्रिदोषमपि दारुणम् ॥४१॥ कृष्णा मृन्मधुकं शङ्ख रुधिरं तण्डुलोदकम् । पीतमेकत्र संयुक्तं रक्तसंग्रहणं परम् ॥ पीतः प्रियङ्गकाकल्क सक्षौद्रस्तण्डलाम्बुना। रक्तस्त्रावं जयेच्छीघ्र धन्वमांसरसाशिनः॥ बाहादारोग्यमामोति। पीत्वेत्यादि। पयसा शतावरीकल्कं पीला क्षीरभुक रक्तातिसारं जयेत्। तया शतावर्या कल्कभूतया सिद्धं चतुगुणजले पक्वं घृतं वा पीला क्षीरभुङ् नरो रक्तातिसारं जयेत् ॥ ३९॥ गङ्गाधरः-घृतमित्यादि। कुटजस्य फलैः कल्कैश्चतुर्गुणजले शृतं घृतं यवागूमण्डान्यतरेण पेयं तस्यानु पातव्या पेया॥४०॥ गङ्गाधरः-वत्सकस्येत्यादि। वत्सकवीजादिभिरेतः षभिः कल्कः चतुर्गुणजले सिद्धं घृतं पेयामण्डान्यतरेणावचारितं पीतं त्रिदोषमप्यतिसारम् अपिना रक्तातिसारश्च जयेत् ॥४१॥ गङ्गाधरः-कृष्णा मृदित्यादि। कृष्णवर्णा मृत्। शङ्ख भस्मीकृतम् । पञ्च सम्बन्धः। कपिजलो गौरतित्तिरिः। क्षीरं भुनक्तीति क्षीरभुक्। कपिजलासस्थाने माक्षिक ज्ञेयम। पीचा शतावर्याः कल्कं तया सिद्रं घृतम् वा क्षीरभुग रक्तातिसारं जयेत् । यवागूमण्डेन पेयम् इति सम्बन्धः ॥ ३९ ॥ ४० ॥ चक्रपाणि:-षड् भिरितिपदं यथालाभनिषेधार्थम् ॥ ४ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy