SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६० चरक-संहिता। [कासचिकित्सितम् पिष्टा मनःशिलां तुल्यामाद्र या वटशुङ्गया। सर्पिष्कं पिबेद् धर्म तित्तिरिप्रतिभोजनम् ॥ भावितं जीवनोय; कुलिङ्गाण्डरसायुतः। सौमं धूमं पिबेत् क्षीरं शृतं वाऽयोगुरण ॥ ५५ ॥ सम्पूर्णरूपं क्षयज दुर्बलस्य विवर्जयेत् । नवोत्थितं बलवतः प्रत्याख्यायाचरेत् क्रियाम् ॥ ५६ ॥ तस्य वृहणमेवादी कुर्य्यादग्नेश्च दोपनम् । बहुदोषाय सस्नेहं मृदु दद्याद विरेचनम् ॥ यमानीखकक्षीरीवंशलोचनानागरान्तैः पिष्ट्वा क्षौमं लिप्वा भावयिखा शोषयिखा शरावसम्पुटे दत्त्वा धर्म पीला ससितेक्षगुड़ोदकं सितोदकमिक्षुगुड़ोदकमनुपानं कुर्यात् । पिष्टवत्यादि। आईया क्टशुङ्गया तुल्यां मनःशिलां पिष्ट्वा क्षौमं लेपयिता सर्पिषा युक्तया धूमं पिबेत् । तित्तिरिमांसरसेन प्रतिभोजनं कुर्यात् । भावितमित्यादि। जीवनीयदेशभिः कथितैः कुलिङ्गानामण्डरसेन युक्तैर्भावितं क्षौमं वस्त्रं धूमं पिबेत् । तदनु शृतं क्षीरं पिबेदथवा वह्नौ तप्तैरयोगु.र्लाहगुड़कैः क्षीरे प्रक्षिप्तैः भृतं बरं वा अनु पिबेदिति ॥५५॥ गङ्गाधरः- तकासचिकित्सितमुक्त्वा क्षयनकासचिकित्सितमाह-सम्पूर्णे त्यादि। क्षयजं कासं दुबलस्य सम्पूणलक्षणं विवजयेत्। बलवतो नवोत्थितं सम्पूर्णलक्षणं प्रत्याख्याय क्रियामाचरेत् । पूर्व हुक्तं नवौ कदाचित् सिध्येता मिति, तेन यदि सिध्यदित्यभिप्रत्य क्रियामाचरेदिति । असम्पूर्णरूपश्च न प्रत्याख्यायते क्रियाश्चाचरेत् ॥५६॥ ___ गङ्गाधरः-तस्येत्यादि। तस्य बलवतो नवोत्थक्षयकासिन आदौ वृहणमौषधमग्नेर्दीपनश्च कुर्यात्। तत्र बहुदोषश्चेत् स भवेत् तदा बहुदोषाय सौमलेपाद्वीकृतैः क्षौमं दग्ध्वा धूमं पिठेत्। तित्तिरिरसानुपानम्। अयोगुडैरिति लोहगुडैः शृतं क्षीरम् ॥ ५५॥ चक्रपाणिः-प्रत्याख्यायाचरेत् क्रियाम् इत्यनेन उक्तलक्षणेऽपि क्षयजे कदाचित् सिद्धिर्दर्शयति ॥ ६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy