________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२६
चरक-संहिता। [हिंकाश्वासचिकित्सितम् उदीयंते भृशतरं मार्गरोधाद वहजलम् । यथा तथानिलस्तस्य मार्ग नित्यं विशोधयेत् ॥ ३८॥ शटी ग्रन्थिक-8-जीवन्ती त्वङ् मुस्तं पुष्कराह्वयम् । सुरसं तामलक्येला पिप्पल्यगुरु नागरम् ॥ बालकञ्च समं चूर्ण कृत्वाष्टगुणशर्करम् । सर्वथा तमके श्वासे हिकायाश्च प्रयोजयेत् ॥ ३९ ॥
शव्यादिचूर्णम्। मुक्ताप्रबालवैय्यं शङ्खः स्फटिकमञ्जनम् । ससारकाचगन्धार्क-सूक्ष्मैलालवणद्वयम् ॥... ताम्रायोरजसी रूप्यं सौगन्धिककशेरुकम्। ..
जातीफलं शणफलान्यपामार्गस्य तण्डलाः॥ श्वासनः स्वरभेदे च बुद्धिमान् वातश्लेष्यहरयुक्तं विरेचन दद्यात् तमके च श्वासे स्वरभेदै विरेचनं दद्यात्। कुतो मार्गशोधनं कार्यमित्यत आहउदीय्यत इत्यादि। वहज्जलं नदनद्यादिकं यथा मार्गरोधाद भृशतरमुदीर्यते तथा हिक्काश्वासिनोरनिलस्तस्यानिलस्य मार्ग रोधाशतरसुदोर्य्यते। तस्मात् तस्यानिलस्य मार्ग नित्यं विशोधयेत् ॥ ३८॥
गङ्गाधरः-शटीत्यादि। ग्रन्थिकं पिप्पलीमलम्। शय्यादिवालकान्तानि त्रयोदश प्रत्येकं समानि चूर्णानि कृखा सव्वचूर्णादष्टगुणा शर्करा तत्सर्चमेकीकृतं तमश्वासादौ सर्वथा प्रयोजयेत् । शय्यादिचूर्णम् ॥ ३९ ॥ - गङ्गाधरः-मुक्तेत्यादि। वैदयं मणिविशेषः। मुक्तादिस्फटिकान्तं पञ्चद्रव्यं प्रत्येकं सूक्ष्मचूर्ण ग्राह्य न तु लघुपुटेन दग्ध्वा ग्राह्यम् । ससारकाचमाणः दृढ़काचः। गन्धं शोधितम् । अर्कस्य मूलखक । ताम्रायो जसी
चक्रपाणिः-कासिन इति । हिक्काश्वासयुक्त एव कासी। उदीय॑ते इत्यादावनिलः कफमार्गनिरोधात् उदीरित इति दर्शयति ॥ ३८॥ • चक्रपाणिः-शटीत्यादिके चूर्ण सममिति सबालक द्रव्यम्। अष्टगुणशकरमिति एकमागापेक्षया अष्टगुणशर्करम्। सर्वति पानभोजनलेहादियुक्ते ॥ ३९॥
चक्रपाणिः-मुक्तेश्यादौ ससारः स्फटिक एव। लवणद्वयं सौवर्चलं सैन्धवन। सौगन्ध्यं • चोरक इति वा पाठः।
For Private and Personal Use Only