________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८४ . चरक-संहिता। (पाण्डुरोगचिकित्सितम
पुराणसर्पिषः प्रस्थो द्राक्षार्द्धप्रस्थसाधितः । कामलागुल्मपाण्डर्ति-ज्वरमेहोदरापहः ॥१८॥
द्राक्षाघृतम् । हरिद्रात्रिफलानिम्ब-बलामधुकसाधितम्। .. सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ॥ १६ ॥
हरिद्रादिघृतम् । गोमूत्रद्विगुणे दा:-कल्काक्षद्वयसंयुतः। दायाः पञ्चपलक्काथे कल्के कालीयकेऽपरः॥ माहिषाज्यस्य तु प्रस्थः पूर्वः पूर्वे परे परः। स्नेहैरेतैरुपक्रम्य स्निग्धं मत्वा विरेचयेत् ॥
गाधरः-पुराणेत्यादि । इह पुराणपदोपादानं सर्वत्र पुराणघृतग्रहण. अपनार्थम् । द्राक्षाया अर्द्धप्रस्थः शरावमानं कल्कः द्रवार्थ मिहानुत्त्रया जलं चतुर्गुणम्। द्राक्षाघृतम् ॥१८॥ ' गङ्गाधरः-हरिद्रेत्यादि। हरिद्रादिः कल्कः पादिकः, पुराणं माहिषं सर्पिः प्रस्थं, क्षीरं चतुर्गुणम्। हरिद्रादिघृतम् ॥१९॥ . गङ्गाधरः-गोमूत्रेत्यादि। गोमूत्रे द्विगुणे दार्तीकल्कस्याक्षद्वयेन कर्ष. दयेन संयुतो माहिषाज्यस्य प्रस्थः सिद्ध एष पूर्वः पूर्वे पाण्डुरोगे। दायाः पञ्चपलस्य चखारिंशत्पलजले पकस्य पादशेषे दशपलकाथे कालीयककल्केऽक्षदयमिते माहिषाज्यस्य तु प्रस्थोऽपरो योग एष परः परे कामलारोगे। (दार्जीघृत-कालीयकघृते।) एतैर्घ तैयत् कुर्यात् तदाह-स्नेह रित्यादि। पाण्डा. मयी स्निग्धतीक्ष्णैः शोध्या, कामलावान् मृदुतिक्तैर्विरेच्यः, इति यदुक्तं, तद्विरेचने कर्तव्ये एतैः स्नहैरुपक्रम्यारभ्य स्निग्धं पाण्डुकामलिनं मला विरेचयेत् ।
चक्रपाणिः-पुराणेत्यादौ जलमनुकद्रवाद् भवति । द्राक्षाप्रस्थाईन्तु कल्कः ॥ १८॥ . .. .क्रयाणिः-हरिदत्यादौ द्रवान्तराभावात् क्षीरमेव चतुर्गुणम् ॥ १९॥ . . ....।
चक्रपाणिः-दााः करकाक्षद्वयसाधितो माहिषात सर्पिषः प्रस्थ इति योज्यम् ।.. बायोः पापकाये इत्यत्रापि पूर्ववृतानुसारात् पकपल दाहाथोऽपि पृताद् द्विगुण एक म्या।
For Private and Personal Use Only