SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अध्यायः] चिकित्सितस्थानम्। २७७३ लीढ़ निर्वापयेत् पित्तमल्यत्वाद्धन्ति नानलम्। . आक्रामत्यनिलं पीतमुष्माणं निरुणद्धि च ॥ क्षामक्षीणकुशाङ्गानामेतान्येव घृतानि तु। त्वपक्षीरीपिप्पलीलाज-चूर्णैः स्त्यानानि योजयेत् ॥ २४ ॥ सर्पिगुडान् समध्वंशान् जग्ध्वा चानु पयः पिबेत् । रेतो वीयं बलं पुष्टिं तैराशुतरमाप्नुयात् ॥ २५ ॥ (१) सर्पिगुड़ः बला विदारी ह्रस्वा च पञ्चमूली पुनर्नवा। पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्टाशिका अपि ॥ वातऽधिके पिवेत्। कस्मात् ? लीढं घृतमल्पखात् पित्तं निपियेदनलश्च न हन्ति। पीतं पुनरनिलमाक्रामति उष्माणश्च निरुणद्धि। तस्मात् पित्तेऽधिके लिह्याद्वातेऽधिके पिबेत्। कथ द्रवं घृतं लिहेदित्यत आह–क्षामेत्यादि। क्षामादीनां पित्ते घृतान्येतानि लेहार्थ बक्षीरीपिप्पलीचूर्णलाजचणैर्यथाई स्त्यानानि कृत्वा योजयेत् ॥२४॥ - गङ्गाधरः-अथ वक्ष्यमाणसर्पिगु कानां भक्षणविधिमाह । समध्वंशान् यत्र सर्पिणु हे मधु नोक्तं तत्र चतुर्थांशं मधु दत्त्वा सपिगुडकान् जग्ध्वा पयोऽनुपिबेत् । तथाभक्षणे रेतोवीर्याद्याशीः। उक्तसक्तप्रयोगमनेन प्रकारेण योजयेद् भक्ष्यखात् ॥२५॥ __गङ्गाधरः-सर्पिगंडानाह–बलेत्यादि। ह्रस्वा पञ्चमूली शालपादिपञ्चमूली, क्षीरिणो वृक्षाः पञ्च वटोडुम्बराश्वत्थप्लक्षकपीतनास्तेषामग्रे स्थिताः शुङ्गाः विलीनावस्थामापनानि तानि वायोः कर्त्तव्यानि। घृतलेहस्य घृतपानस्य च पृथक् फलमाहनिळपयेदित्यादि। अल्पत्वादिति लेहत्वेनैवालगत्वात्, लेहस्य कर्षमानत्वेनोक्तत्वात् । आक्रामतीति जयति। निरुणीति न प्रतिहन्ति । न रुणद्धीति केचित् पठन्ति। क्षामत्यादौ क्षामः क्लान्तदेहः, क्षीणो दुर्बलः, कृशो हीनमांसः। तक्षीर्यादीनां तावन्मानं ज्ञेयं यावता घृतस्य स्त्यानत्वम् ॥ २४ ॥ चक्रपाणिः-समध्वंशानित्यनेन मधुनः त्वक्षी-दिसमानतामाह ॥ २५॥ चक्रपाणि:-बलामित्यादि । क्षीरिवृक्षा वटोदुम्बराश्वत्थप्लक्षकपीतनाः । उक्तं शालाक्ये "उदुम्बरो वटोऽश्वत्थो मधुका पक्ष एव च। पञ्चैते क्षीरिणो वृक्षा अस्मिन् तन्त्रे प्रकीर्तिताः" इत्युक्तम्। ३४८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy