SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५६० चरक संहिता । [ गुल्म चिकित्सितम् साधयेत् तद् घृतं सिद्धं शर्कराक्षौद्रपादिकम् । प्रयोगात् पित्तगुल्यघ्नं सर्व्वपित्तविकारनुत् ॥ ८० ॥ इति द्राक्षाद्य ं घृतम् । Acharya Shri Kailassagarsuri Gyanmandir वृषं समूलमापोथ्य पचेदष्टगुणेऽम्भसि । शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत् ॥ तैन सिद्धं घृतं शीतं सौद्र पित्तगुल्मनुत् । रक्तपित्तज्वरश्वास कासहृद्रोगनाशनम् ॥ ८१ ॥ द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम् । अष्टभागस्थितं पूतं कोष्णं चीरसमं पिबेत् ॥ इति वासाघृतम् । चतुःशरावं, क्षीरञ्च चतुःशरावमिति चतुर्गुणद्रवं घृतं चतुःशरावमभयाकल्कपादिकं शरावमितमभयाकल्कं दत्त्वा साधयेत् । सिद्धं पक्क' तद् घृतं शर्कराक्षौद्रपादिकं सुशीते शर्करायाः कुड़वं मधुनच कुड़वं प्रक्षिप्य मथिला मेलयेत् ॥ ८० ॥ द्राक्षाद्यं घृतम् । गङ्गाधरः- वृषमित्यादि । समूलं वासक कुट्टयित्वाष्टगुणे जले पचेत् अष्टभागेकभागे शेषे घृतात् चतुगुणे तस्यैव वासकस्य पुष्पकल्कं घृतात् पादार्द्ध प्रदापयेत् कल्काढ्यत्वात् । तथा च समूलवासकं पोड़शशरावं जलमष्टाविंशत्युत्तरशतशरावं पक्त्वा षोड़शशरावमितं शेष्टव्यं । तेन षोड़शशरावकाथेन चतुःपलवासक पुष्पकल्केन च सिद्धं चतुःशरावं घृतं शीतं शीतीकृतं सक्षौद्रं मधुनः एकशरावं प्रक्षिप्य मेलयेत् । इति वासाद्य घृतम् ॥ ८१ ॥ गङ्गाधरः- द्विपलमित्यादि । त्रायमाणाया द्विपलं जलस्य द्विमस्थेऽष्टशरावमितजले पचेत् । साधितं पक तमष्टभागस्थितमेकशरावावशेषं पूतं वस्त्रे For Private and Personal Use Only निर्देशश्चतुर्भागस्ततस्तु सः" इति वचनाच्चतुर्थमेव भागं प्रस्थे घृतेऽष्टपलरूपं भवतीति वदन्ति । द्राक्षांमधूकमित्यादौ क्वाथ्यशेषस्य प्रस्थस्य साहचर्य्याद् घृतादीनामपि प्रस्थमानत्वम् ॥ ७९ ॥ ८० ॥ चक्रपाणिः - वृषं समूलमित्यादौ कायस्याष्टगुणजलदानेऽष्टभागशेषत्वमिति । रक्तपित्ते वासाताद विशेषः । तत्र हि सामान्य परिभाषया वृषाच्चतुर्गुर्ण जलं चतुर्भागावशिष्टञ्च गृह्यते । तेन
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy