SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ चिकित्सितस्थानस्य सूचीपत्रम् । ३०४१ विषयाः पृष्ठ पङ्क्तौ । विषयाः पृष्ठे पत्तो पिप्पल्या दघृतम् ३०४० तस्य कृप्छसाध्यलक्षणानि ३०७५ यषणाय घृतम् ३०४१ आगन्त्वतिसारौ ३०७७ गस्नानम् अतीसारस्य चिकित्सासूत्रम् ३०७९ प्रशस्ता योगाः ३०४२ प्रमथ्यायोगानां निद्दशः ३०८१ नित्रकादिलेहः ३०४३ अतीसारे जलपानविधिः ३०८१ अगस्यहरीनकी ३०४३ १० प्रशस्तयवाग्वादिः ३०८१ धूमयोग्यावस्थोपदर्शनपूर्वक दीपनग्राही गणः ३०८२ धूमप्रयोगविधिः ३०४५ चाङ्गरीघृतम् ३०८५ प्रशस्तयूपयवाग्वादिः ३०४७ चम्यादिघृतम् पित्तजकासचिकित्सा ३०४८ आमान्वितपित्तातीसारचिकित्सा ३०८६ कासहरा लेहाः ३०४९ पित्तातीसारे षड्योगाः ३०८८ पित्तकासे रस-क्षीर-यूषादिकल्पना ३०५१ अनुवासनविधिः ३०८९ कफजकासचिकित्सा ३०५३ विच्छावस्तिः ३०९० कण्टकारीघृतम् ३०५६ रक्तातीसारस्य निदानलक्षण ३०९१ क्षतजकासचिकित्सा ३०५७ तत्र छागपयसा प्रशस्तता ३०९१ पिप्पल्यादिलेहः ३०५७ रक्तातीसारनाशना योगाः ३०९३ क्षयजकासचिकित्सा ३०६० गुदपाकप्रतीकारः ३०९४ द्विपञ्चमूल्यादिघृतम् ३०६२ आवस्थिकी क्रिया ३०९५ गुडू च्यादिधृतम् ३०६२ श्लेष्मातीसारचिकित्सा ३०९७ कासमहादिवृतम् ३०६३ श्लेष्मातीसारमा योगाः ३०९८ हरीतकीलेहः ३०६३ ११ अजाज्यादिः ३०९८ प्रशस्ता योगाः सनिपातातीसारचिकित्सा ३१०१ ३ जीवन्त्यावर्णावलेही ३०६५ १२ अध्यायोपसंहारः ३१०२ पद्मकादिलेहः अध्यायोपसंहारः ३०६८ २ विंशोऽध्यायः। छद्दिविकित्सिताध्यायः ३१०३ २ एकोनविंशोऽध्यायः। छीनां पूर्वरूपम् ३१०४ ३ अतीसारस्य प्रागुत्पत्त विवरणम् ३०६१ १० वातजच्छर्दै निदानपूर्विका वातातीसारस्य निदानम् ३०७० ६ सम्प्राप्तिः ३१०५ ७ तस्य रूपाणि ३०७१ तस्या लक्षणम् ३१०५ १ पित्तातीसारस्य निदानम् ३०७२ पित्तजच्छ निदानपूर्विका तस्य रूपाणि ३०७२ सम्प्राप्तिः इलेष्मातीसारस्य निदानम् ३०७२ ९ तस्या लक्षणम् ३१०५ ११ तस्य रूपाणि ३०७३ कफजच्छद्द र्निदानम् ३१०६१ त्रिदोषातीसारस्य निदानलक्षणे ३०७३ ८ तस्या लक्षणम् GWd For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy