SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिकित्सितस्थानस्य सूचीपत्रम् । 4 ३०१४ २९८६ A. 3 MU « « « « « 6 7 ३०२७ विषयाः पृष्ठे पक्तौ विषयाः पृष्ठे पङ्क्तो हरिद्वादिघृतम २९८४४ प्रतमक सन्तमकश्वासलक्षणम् ३०१४ पाण्डुकामलानाशना योगाः २९८५ १ क्षद्रश्वासलक्षणम् नवायसं चूर्णम् श्वासानां साध्यलक्षणानि ३०१५ ५ मण्डूरवटकाः २९८८ हिक्कावालचिकित्सा योगराजः २९८९ अस्वेद्यानां निद्दशः ३०१८ शिलाजतुवटकाः २९९० आत्ययिके तेषणं स्वेदविधिः ३०१९ १ पुनर्नवामण्डूरम् २९९१ सबल-दुर्बलादिभेदेन हिक्काश्वासिनां धारधवलेहः २९९२ चिकित्सा ३०२० मण्डावटकाः २९९२ प्रशस्तयूषयवाग्वादिः ३०२१ गौड़ोऽरष्टः २९९३ कतिपये योगाः ३०२३ वीजकारिष्टः २९९३ शट्यादिचूर्णम् ३०२६ धानपरिष्टः २९९४ मुक्ताद्यचूर्णम् ३०२६ शाखाश्रितकामलायाश्चिकित्सा २९९७ हिक्कानाशना योगाः हलीमकलक्षणम् २९९८ हिक्कावासनिदानवजने उपदेशः ३०२९ ३ हलीमकचिकित्सा २९९९ दशमूलाद्यघृतम् ३०२९ अध्यायोपसंहारः २९९९ १० तेजोवत्यादिचूर्णम् मनःशिलादि घृतम् ३०३० सप्तदशोऽध्यायः। हिक्काश्वासयोश्चिकित्सासूत्रम् ३०३१ १ हिक्कावासचिकित्सिताध्यायः ३००१ २ अध्यायोपसंहारः हिक्काश्वासयोईजयत्वम् ३००२ तयोर्निदानपूर्बकं लक्षणम् श्रष्टादशोऽध्यायः। हिकानां पूर्वरूपाणि ३००४ कासचिकित्सिताध्यायः ३०३३ श्वासानां पूर्वरूपाणि ३००४ कासानां सङ्ख्या ३०३३ हिक्कायाः सम्प्राप्तिः ३००४ कासानां पूर्वलक्षणम् महाहिकालक्षणम् ३००५ तेषां सम्प्राप्तिपूर्विका निरक्तिः ३०३४ गम्भीराहिकालक्षणम् वातकासनिदानम् ३०३५ व्यपेताहिकालक्षणम् पित्तकासनिदानम् ३०३६१ क्षुद्राहिकालक्षणम् पित्तकासलक्षणम् ३०३६ ३ अनजाहिकालक्षणम् ३००८ कफकासनिदानम् ३०३६ हिक्कानामसाध्यलक्षणानि ३००९ क्षतकासनिदानम् ३०३७ श्वासस्य सम्प्राप्तिः ३०१० क्षयकासनिदानम् ३०३७ महाश्वासलक्षणम् ३०१० क्षयकासलक्षणम् अश्वासलक्षणम् ३०११ क्षत नक्षयजकास योः साध्यत्वादि ३०३८ ९ छिवश्वासलक्षणम् ३०१४ वातजकासचिकित्सा ३०३९ समकश्वासलक्षणम् ३०१२ कण्टकारीघृतम् م م م س م م m م m س m cc00000 ३०३८ - mm ३०४० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy