SearchBrowseAboutContactDonate
Page Preview
Page 1523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailass ३७५२ चरक-संहिता। (सिमवि सिदि विहितच कम्मे ति।मूर्छि तुवातोपसृष्टेऽभ्यङ्गस्वेदोफ्नाहनस्ता. कविषीड़नधूमादीनि। वस्तौ कुम्भीस्वेदो वर्त्तयः श्यामादिभिगोमूत्रसिद्धो निरूहः विल्वादिभिश्च सुरादिसिद्धः शरकाशेक्षुदर्भगोक्षुरमूलभृतक्षीरैश्च। त्रपुषर्वारुखराश्वावीजयवान् बुद्धा कल्कितो निरूहः। सक्षारयवतिल्वकभृष्टकल्कितो निरूहः स पोतदारुसिद्धतलानुवासनः। तेल्वकञ्च सर्पिविरेकार्थम् । शतावरीगोधुरवृहतीकण्टकारीगुडूचीपुनर्नवोशीरमधुकद्विशारिवा-श्रेयसीलोप्रकाश्मरीमूलक्काथचतुर्गुणं बलावृषर्षभकखराह्वोपकुञ्चिकापञ्चमूलरससिद्धा यवागृह दरोगिणे देया। विहितञ्च प्राग यत् कर्म तच्च कार्यम् । मूद्धि खित्यादि । अभ्यगादीनि। वस्तावित्यादि । वरतौ वातोपसृष्टे कुम्भीस्वेदो वर्तयश्चोदावतॊक्ताः। श्यामादिषड्विरेचनशताश्रितीयोक्तत्रिविल्वेत्यादिदशकमास्थापनोपगं काथयिखा समगोमूत्रेण कृतो निरूहः । विल्वादिपश्चमूलकाथः मुरादिमिश्रः सिद्धो निरूहः। शरादिभिश्च कथितः निरूहः । त्रपुषादिकल्कितश्च । सक्षारयवो यवक्षारयुक्तः भृष्टलोध्रमूलखक्कल्को निरूहः। पीतदारु सरलकाष्ठं तत्कल्कसिद्धतलानुवासनसहितो हितः । बल्वकमित्यादि । तस्वकं घृतं विरेकार्थमिति । शतावरीत्यादि । शतावर्यादीनां मिति निमिट्टी । अन्य एव भन्यतमः, यथा-श्रेष्ठतम इसि। हृय नेति मनोऽनुकूलेन । PROMO साहयत्वम्, तन्मनोऽननुकूलत्वमेव । हृदोगविहित कर्मेति सिमर्मीय विधूिमावीलीविलिकाब्देन परिषेकोपनाहादिग्रहणम्। वस्तौ स्थिति प्रष्ट -बालेकिलरमा सोमित्तका वायुरेव प्रधानमिति प्रागेव प्रतिपादितम् । निमाछिरिलस्यते। यानि श्यामादिभिरिति श्यामाशिवृचतराल. HAMARANोनालीनाथ क्याविना प्रावका बामगर, विल्वादिरिति वृहत्पश्चMARATकिपिलवसूलवृदायोकुलान् तेनोको विधायिः। भरादिमूलशृतक्षीरः । वपुषादिकल्कोऽपरः। खराश्वा भोलिदेवाधिवासनं भीमगिरहे,WADपिगीतसारा दायिक For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy