SearchBrowseAboutContactDonate
Page Preview
Page 1522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९म मध्यायः ] सिद्धिस्थानम्। ३७५१ समुदीरणहेतुः, प्राणमूलञ्च मर्म, तच्च वस्तिकर्मसाध्यतम्, तस्माद वस्तिकर्मसमं नास्ति किञ्चित् कर्म मर्मपरिपालनम् ॥५॥ तत्र षड़ास्थापनस्कन्धान विमाने द्वौ चानुवासनस्कन्धाविह च विहितांस्तान् वस्तीन् बुद्या विचार्य महामर्मपरिपालनार्थ प्रयोजयेद् वातव्याधिचिकित्साञ्चेति। भूयश्च वातोपसृष्टे हृदि हिङ्गचूर्णलवणानामन्यतमचूर्णसंयुक्तां पेयां मातुलुङ्गरसेनान्येन वाम्लेन हृयन वा पाययेत्। स्थिरादिपञ्चमूलरसः सशर्करः पानार्थम्, विल्वादिपञ्चमूलरससिद्धा च यवागूह द्रोगखल्वेतानि विशेषतो वातात् संरक्ष्याणि, अनिलो हि तत्र पित्तकफसमुदीरणहेतुए, पाणमूलश्च मने। तच्च मम्मस्थव्याधिजातम् ॥५॥ गङ्गाधरः-तत्रेत्यादि। तत्र प्राणादिषु वस्तिकम्म खलु ये विमाने स्थाने पड़ास्थापनस्कन्धा अभिहिताः । जीवकभकजीवन्त्यादिना मधुरस्कन्धः। आम्राम्रातकेत्यादिनाम्लस्कन्धः। सन्धवसौवच्चेलेत्यादिना लवणस्कन्धः। पिप्पलीपिप्पलीमूलेत्यादिना कटक स्कन्धः। चन्दननलदेत्यादिना तिक्तस्कन्धः । प्रियनन्तेत्यादिना कषायस्कन्ध इति षड़ास्थापनस्कन्धा अभिहिताः । भूयश्चेत्यादि। भूयः पुनश्वाह । हृदि वातादिभिरुपसृष्टे जलेन संसिद्धां पका पेयां हिङ्गुसन्धवाद्यन्यतमलवणचूणसंयुक्तां मातुलुङ्गरसेनान्येन वा हृदेा. नाम्लेन संयुक्तां पाययेत् । पानाथेन्तु स्थिरादिकाथः शर्करायुक्तः। विल्बादिपित्तकफयोईयोर क्रिययोरीरणेऽनिल एव हेता, तेन कफपित्तजेऽपि विकारे वायुनिमित्तम्, वातज. विकारेऽपि वायुः स्वतन्त्र एव कारणम्, मतः सर्वविकारेषु मर्माणि रक्ष्याणि तत् कारणादपि वातादेव मर्माणि रक्षणीयानि, तथा प्राणमूलशेति जीवितहेतुश्चाविकृतवायुः, विकृत प्राणोपघातकः। तेन माग्यपि प्राणरक्षार्थ वातावक्ष्याणि। वस्तिसाध्यतम इति इसरचिकित्सापेक्षया वस्तिना साध्यतमः। उक्तं हि- "वस्तितिहराणाम्" इति। द्वौ चानुवासनस्कन्धाविति रोगभिषगजितीयेन-"अनुवासनन्तु स्नेह एव, स्नेहस्तु द्विविधः-स्थावरात्मको जगमात्मक" इत्यनेनोक्ती द्वावनुवासनस्कन्धौ ज्ञेयौ। इहति सिद्विस्थाने। बुदरा विद्याय, वातव्याधि. चिकित्सा वुद्धा विधायं प्रयोजयेदित्यर्थः ॥ ... . विशेषेण मर्मभेदचिकित्सितमाह-भूयश्चेत्यादि। हरपसारे बातेनेति शेषः। लवणाना For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy