SearchBrowseAboutContactDonate
Page Preview
Page 1472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः । अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ अथ शोधनयोः सम्यक् विधिमूर्द्धानुलोमयोः । असम्यक् कृतयोश्चैव दोषान् वक्ष्यामि सौषधान् ॥ २ ॥ प्रत्युष्णवर्षशतानि ग्रीष्मवर्षाहिमागमाः । तदन्तरे प्रावृड़ायास्तेषां साधारण स्त्रयः ॥ ३ ॥ प्रावृट् शुचिर्नभा ज्ञयौ शरदूर्जः सहाः पुनः । तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति ॥ गङ्गाधरः- अथोद्देशक्रमाद् वमन विरेचनव्याप सिद्धिमाह - अथात इत्यादि । सर्व्वं पूवड् व्याख्येयम् ॥ १ ॥ गङ्गाधरः - अथेत्यादि । ऊर्द्धानुलोमयोः शोधनयोर्वमन विरेचनयोः ॥ २ ॥ मङ्गाधरः - अत्युष्णेत्यादि । अत्युष्णलक्षणो ग्रीष्मः | अतिवर्षलक्षणा वर्षाः । अतिशीतंलक्षणो हिमागमः शिशिरः । इति त्रय ऋतवस्तेषामन्तरे त्रय ऋतवः प्रावृड़ाद्याः साधारणाः । नात्युष्णवर्षलक्षणा प्रावृट् । नातिवर्षाशीतलक्षणो हेमन्तः । नातिशीतोष्णलक्षणो वसन्तः ॥ ३ ॥ गङ्गाधरः - तंत्र मातृट् शुचिराषाढ़ : नभाः श्रावण इति द्वौ मासौ शयो । चक्रपाणिः - नेसवस्तिभ्यापत् सिद्धिविधानप्रसङ्गाद् वमन विरेचनयोरपि व्यापत् सिद्धिरुच्यते । कविरेचनच्या पत् सिद्धिस्तु वस्तिव्याप सिद्धेः पश्चादपि अभिधीयते । पूर्व स्नेहवस्तिम्मापत्farara aedरह प्राधान्यम् अभियोतितम् । वस्तिप्राधान्यम् - " तस्माच्चिकित्सार्द्धमितिअवन्ति । सर्व्व । चिकित्सामपि वस्तिमेके" इत्यनेन उक्तमेव । वमनविरेचनयोश्च विधिर्यद्यपि मसिद्ध नग्नीयादौ तस तत्राभिहितस्तथानुक्तविशेषप्रतिपादनार्थं तत्राप्युक्तोऽर्थः पुनरुच्यते । सर्व्वथा अनुक्ताभिधानञ्च नातिस्निग्धान् विरेचयेदिति ज्ञेयम् । उत्सर्गतः संशोधनयोग्यं काळं दर्शयन्नाह - अत्युष्णेत्यादि । ग्रीष्मादीनां मध्ये, प्रावृडाद्या इति प्रावृट्शरदन्ताः तेषां साधारणा इति शष्णवर्षशतानि यावत् । ज्ञेयाः साधारणा इति केचित् पठन्ति ॥ १-१५. चक्रपाणिः-प्रावृद्धादीन् मासविभागेन दर्शयन्नाह - प्रावृट्क्षुचिनभावित्यादि । शुचिनभ ४६४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy