SearchBrowseAboutContactDonate
Page Preview
Page 1467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। अथातो नेत्रवस्तिव्यापदिकी सिद्धिं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ अथ नेत्राणि वस्तींश्च शृण वानि कर्मसु । नेत्रस्याज्ञप्रणीतस्य दोषांश्च सचिकित्सितान् ॥२॥ हस्वं दीर्घ तनु स्थूलं जीणं शिथिलबन्धनम् । पार्श्वश्रितं तथा वक्रमष्टौ नेत्राणि वर्जयेत् ॥ अप्राप्त्यतिगतिक्षोभ-कर्षणक्षणनत्रवाः। . . गुदपीड़ा गतिर्जिह्मा तेषां दोषा यथाक्रमम् ॥३॥ गङ्गाधरः-अथाध्यायोद्देशक्रमात् नेत्रवस्तिव्यापसिद्धा(चिकित्सिता). ध्यायमाह-अथात इत्यादि। सर्वं पूर्ववद व्याख्येयम् ॥१॥ गङ्गाधरः-अथ नेत्राणीत्यादि । वानि नेत्राणि वज्यांश्च वस्तीन शृण। अक्षवद्यप्रणीतस्य नेत्रस्य दोषांश्च तचिकित्सितानि च शृणु ॥२॥ ____ गङ्गाधरः-इखमित्यादि। इखादीन्यष्टौ नेत्राणि वर्जयेत् । कस्माद वर्ज येत् १ अमाप्तीत्यादि। अप्राप्तवादीनष्टौ, तेषां इस्खादिनेत्राणां यथाक्रमं यतो दोषाः। इस्वनेत्रे स्नेहस्यापाप्तिः, दीघनेत्रे वस्तेरतिशयेन गतिः, तनुनेत्रे वस्तः क्षोभः, स्थूलनेत्रे कर्षणम्, जीर्णनेत्रे क्षणनं गुदे भवति, नेत्रवस्तः शिथिलबन्धने वस्तिद्रवस्त्रावः स्यात्, गुदपावश्रितनेत्रे गुदपीड़ा भवेत्, नेत्रे चक्रे वस्तिद्रवस्य जिह्मा कुटिला गतिः स्यादिति ॥३॥ चक्रपाणिः-स्नेहव्यापसिद्धरभिधानप्रसङ्गात् स्नेहदानसाधननलिकादिव्यापत्प्रतिकारार्थ नेलवस्तिव्यापरिदिरुच्यते। नेत्रगता तथा वस्तिगता च तथा नेवासम्यकप्रणिधानजन्या च या व्यापत् तस्याः सिद्धिः सा नेसवस्तिव्यापसिद्धिः। दृष्टनेत्रवस्तिपुटकयोश्चेयमेव सिदिः, योः सदोषत्वेन ज्ञात्वा परिवर्जनम् । तदेवाह हस्वमित्यादि। नेत्रदोषकथने अष्टाविति यदुक तास अनुक्तकर्कशत्वादिदोषाणां तत्रैव अन्तर्भावोऽपि दर्शनार्थ यः कर्कशस्तस्य दीर्पण कर्तस्वसाम्यग्रहणम्, एवमन्यसापि संख्यावचने प्रयोग इह वर्णनीयः। अप्राप्त्यादि यथाक्रमं हखनेवादिषु For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy