SearchBrowseAboutContactDonate
Page Preview
Page 1444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य भन्याया] सिद्धिस्थानम्। ३६७३ दत्त्वा स्फिची पाणितलेन हन्यात् स्नेहस्य शोघागमरक्षणार्थम् । ईषच्च पायवङ्गुलियुग्ममानम् ® उत्तानदेहस्य तनौ प्रमृज्यात् ॥ स्नेहेन पाण्याङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुमार्ताः । तांश्चावमृज्यात् स सुखं ततश्च निद्रामुपासीत कृतोपधानः ॥१६॥ भागाः कषायस्य तु पञ्च पित्ते स्नेहस्य षष्ठः प्रकृतो स्थिते वा। वाते विवृद्धे तु चतुर्थभागो मात्रा निरूहेषु कफेऽष्टभागः॥ सोन तेलेन खल्बम्लद्रव्यवातघ्नद्रव्यसाधितेन स्नेहेन वस्ति दत्त्वा पाणितलेन यस्तस्य स्फिचौ हन्यात् ताइयेत्, तथा सति स्नेहो न शीघ्र प्रत्येति। ईपदिस्वादि। पावङ्गलियुग्ममानं तस्योत्तानदेहस्य तनौ पादाङ्गलिद्वयपरिमाणं देहाजयवं स्नेहेनेषच्च प्रमृज्यात् । पाष्र्ण्यङ्गुलिपिण्डिकाश्च स्नेहेन ईषत् प्रमृज्यात्। ये चास्य रुगात वेदनार्ता गात्रावयवास्तांश्च स्नेहेनावमृज्यात् प्रमृज्यात् । ततः स पुमान् सुखं कृतोपधानः सन् निद्रामुपासीत इति ॥१६॥ गङ्गाधरः-अथ निरूहकरणे द्रव्यमानमाह-भागा इत्यादि। पित्त पत्तिकरोगे कषायस्य भागाः पञ्च स्नेहस्य षष्ठ इति कषायस्य पश्वभार्गक भागसमः स्नेहः। प्रकृती स्थिते पित्ते वा कषायस्य पञ्च भागान् कृखा तस्यकभागसमभागः स्नेहस्य। वाते विद्धे स्नेहस्य कषायाच्चतुर्थभागः, कषायस्य चतुरो भागान् कला तदेकभागसमभागः स्नेहस्य। कफे विद्धेऽष्टभागः स्नेहस्पेति कषायस्य खष्टौ भागान् कृखा तदेकभागसमभागः स्नेहस्येति। अष्टभाग भवेत् । कनीयसी साईपला विधा मात्रानुवासने' इति । सुश्रुतेऽप्येतावन्मानमेव स्नेहवस्त्यनु मामासास्तिविभागेमानुवासन उक्तम् । स्नेहशीघ्रागमनरक्षार्थ विधानमाह-ईषदित्यादि। उत्तानदेहस्यैतच पादाङ्गल्या मासाशतं स्थापयित्वा कर्त्तव्यम् । निरूहे तु ख्रिशन्मात्राकालं तापमुत्तनस स्थापनं मन्यन्ते, युग्ममिति पर्वसन्धिः, आन्छेदित्याकर्षेत्, निद्रामुपासीतेति वर्म क्रियान्तरमा निषेधार्थम् ॥ १५॥१६॥ चम्पाणिः-सम्प्रति सिविधो यो द्वादशप्रसृतो निरूहा, तख कषायस्नेहमातां निरूपयवाहभागा हस्यादि। भागाः कषायस्य पन्चेत्यनेन सर्वत्रैव दोषे स्वस्थे च पुरुष द्वादशप्रसृतभागस्से विरूहे पसभागाः कषायस्य भवन्ति, तेन पच प्रसूताः कषायस्य । स्नेहस्य च दोषभेनेन स्वस्थ र मामभेदमाह-पित्त इत्यादि । पित्ते स्नेहस्य षष्ठः तथा प्रकृती स्थिते च पुरुषे स्वस्थ षष्ठ इत्यर्थः, HAE पण पूरणः षष्ठः, तेन द्वादशप्रसूतस्य पष्ठो भागो द्विप्रसृतं भवति। स्नेहशब्देन घृततैलादि * मानमित्यत्रान्छेदिति चक्रभृतः पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy