SearchBrowseAboutContactDonate
Page Preview
Page 1440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३यःमध्यापा. सिद्धिस्थानम् । ३६६ तथा नातिधीर नातिद्रत प्रपीछ्य दद्यात् । ततो वस्तिनेत्रं शनरपकरे । इत्यास्थापनवस्तिदानप्रकारः। सुश्रुते च। अथानुवासितमास्थापयेत् । स्वभ्यक्तखिन्नशरीरमुत्सृष्टवहिर्वेगमप्रवाते शुचो वेश्मनि मध्याह्न प्रततायां शय्यायामधः सुपरिग्रहायां श्रोणिप्रदेशव्यूढ़ायामनुपधानायां वामपार्श्वशायिनमाकुश्चितदक्षिणसधं प्रसारितेतरसकथं सुमनसं जीर्णान्नं वागयतं सुनिषण्णदेह विदिखा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाकलिभ्यां कर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठिकानामिकाभ्यां वस्तेमु खार्द्ध सङ्कोच्य मध्यम प्रदेशिन्यङ्गुष्ठर न्तु विवृतास्यं कृला वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताहुष्ठप्रदेशिनीभ्याश्चानुषिक्तमनायतमवुद वुदमसङ्घ चितमवातमौषधासनमुपसंगृह्य पुनस्तिरेण गृहीखा दक्षिणेनावसिञ्चेत्। ततः सूत्रेणवोषधान्ते द्वित्रिविष्य बध्नीयात् । अथ दक्षिणेनोसानेन पाणिना वस्ति गृहीला वामहस्तमध्यमालि. प्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गष्ठेन नेत्रद्वार पिधाय घृताभ्यक्ताग्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठबंशं सममुन्मुखमाकर्णिकं नत्रं प्रणिधत्स्वेति ब्रयात् । बस्ति सव्ये करे कला दक्षिणेनावपीड़येत्। एकेनवावपीड़न न द्रुतं न विलम्वितम्। ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठत्यातुरं ब्रूयात् । आतुरमुपवेशयेदुत्कटुककं वस्तत्रागमनार्थम्। निरूहमत्यागमनकालस्तु मुहूतौ भवति। अनन विधिना वस्तिं दद्याद वास्तविशारदः। द्वितीयं वा तृतीयं वा चतुर्थ वा यथार्थतः। सम्यड निरूढलिङ्गे तु प्राप्ते वास्तं निवा रयेत् । अपि हीनक्रम कुय्योन तु कुर्यादतिक्रमम् । विशेषात् सुकुमाराणां हीन एव क्रमो हितः ॥ इति वस्तिदानक्रमः। तथा तत्रवोक्तम्-तत्र द्विविधो वस्तिःनरूहिक स्नहिकश्च । आस्थापनं निरूह इत्यनान्तरम् । तस्य विकल्पो माधुसलिकः। तस्य पर्यायशब्दो यापनो युक्तरथः सिद्धवस्तिरिति । स दोषनिहरणाच्छारीररोगहरणाद् वा निरूहः। वयःस्थापनादायुःस्थापनाचास्थापनम्। माधुतलविधानश्च निरूहोपक्रचिकित्सिते वक्ष्यामः। तत्र यथा प्रमाणगुणविहिबः स्नेहवस्ति विकल्पोऽनुवासनः पादावरुष्टः। अनुक्सन्नपि न दुष्यत्यनुदिवसं वा दीयते इत्यनुवासनः। तस्यापि विकल्पोद्धार्द्धमात्राव भवति तथा शयनं स्वभुगोपाधानमस्तकम् । सध्येतर दक्षिणम् । सकथि जवा, वाम सकषि प्रसार्य पनि दक्षिण समि सोय । बिग्धे गुदे नेत्रचतुर्थभागमिति कर्णिकावच्छिन्न सर्व चतुर्थभागम् । अपृष्ठवंशमिति पृष्ठवंशमनुगतं कृत्वा । कम्पनेस्वादौ कम्पनं पकनं वेपमं वेपणा ४६० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy