SearchBrowseAboutContactDonate
Page Preview
Page 1438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य भन्याया] सिद्धिस्थानम्। ३६६७ बलां युद्धची त्रिफलां सरास्ना द्वे पञ्चमूल्यौ च पलोन्मितानि । अष्टौ पलान्यर्खतुलाञ्च मांसाच्छागात् पचेद-सु चतुर्थशेषम् ॥ पूतं यमानीफलविल्वकुष्ठ-वचाशताह्वाचनपिप्पलीनाम् । कल्कैयुडक्षौद्रघृतैः सतलैर्युक्तं सुखोष्णोश्च पिचुप्रमाणैः ॥ गुड़ात् पलं हिप्रमृता तु मात्रा स्नेहाच्च युक्त्या मधुसैन्धवञ्च । स्नेहं सुनिर्मथ्य ततोऽनुकल्पं प्रक्षिप्य वस्तौ मथितं खजेन ॥ ___गङ्गाधरः-आस्थापनमाह-बलामित्यादि। बलादीनि षोड़श द्रव्याणि प्रत्येकं पलोन्मितानि छागान्मांसादष्टौ पलानि तथाऽर्द्धतुलाश्च सर्वेषामष्टगुणास्वप्सु पचेत् । चतुर्थ भागशेष पूतं तं काथं यमान्यादिपिप्पल्यन्तानां कल्कः पिचुप्रमाणः प्रत्येकं कर्षप्रमाणैः। गुडमधुघृततलः सुखोष्णयुक्तं तत्र गुडात् पलं स्नेहाच घृततैलाद द्विप्रसूता मात्रा घृतस्य द्विपलं तलस्य द्विपलमिति युक्त्या मधु तथा सैन्धवश्च दत्त्वा सर्वं खजेन मन्थनदण्डेन मुनिर्मथ्य यथा सर्वमेकीभूतं स्यात् तथा सुन्दरं निर्मथ्य सिद्धादास्थापनादनुकल्पं यस्य यन्मात्रं योग्यं तावन्मानं मथितं तं काथं वस्तौ प्रक्षिप्य जन्ममि सर्वरोगा हताः सुहता भवन्तीति वदन्ति शास्त्रज्ञाः, शुक्ले देवा जाताः कृष्णऽसुराश्च सर्वरोगाश्च, तस्माद्रोगचिकित्सा कृष्णे सदैव कर्तव्या' इति । एकाग्रमिति वस्तिप्रयोगैकमनसम्॥ ॥ · चक्रपाणि:- बलामित्यादिना वस्तिविधानमाह। भागोदाहरणार्थ बलादिकं वस्तिमाहनकामित्यादि। पलोमितत्वमिह विफलापञ्चमूल्योरपि प्रतिद्रव्यम् । फलानोति मदनफलानि, तानि चाकृत्यैवाष्टाविह। अब बलादीनामौषधानामौत्सर्गिकक्वाथविधिनाष्टमदनफलाधिकषट्पष्टिपलकाः , काथः क्वाथ्यसमः इतिवचनाद बहुक्काथो भवति, वस्तौ च पुटत्रयदानमपि प्रसिपुटके दशपलक्काथदाननियमात् त्रिंशत्पलानि परमुपयुज्यन्ते, शेषस्तु निष्प्रयोजनो यद्यपि तथापि महर्षिवचनादुनीयते-यावतैव वस्तेश्च क्रियायोगः क्वाथेन गुणकरो भवति तावन्मातो ग्राह्यः, तेम न मीमांस्यमेतत्। उक्त हि-'यथा कुर्वनि', स उपायः' किंवा उपयुक्तक्वाथ्यद्रव्यमानविभा. गोदाहरणार्थमेततम्, तेन तदनुसारेणोपयुक्तक्वाथसाधनयोग्यमानमेव काथ्यं ग्रहीतव्यम्, यवा या. दीनां प्रत्येकं प्रतिनिरूह पिचुमावत्वम्, चिः कर्षः, स्नेहस्येति धृततैलस्य उत्तत्वात, एतच लेहमानं प्रकृतिस्थे पुरुषे वक्ष्यमाणव्यवस्थया शेयम्, युक्त्या मधुसैन्धवमित्यनेन प्रकृत्याचपेक्षया. ऽनियतं मानं दर्शयति । चकारो मांसरसक्षीरगोमूत्रादीनाञ्चानियतं मानं दर्शयति, एषाञ्च मान For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy