SearchBrowseAboutContactDonate
Page Preview
Page 1433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६६२ चरक संहिता। (पञ्चकम्मीश्वसिद्धिक तस्मात् सत्यपि निदेशे कुर्यादृह्म स्वयं धिया। विना तर्केण या सिछिर्टष्टाष्टसिद्धिरेव सा ॥ २२ ॥ इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने पञ्चकर्मीयसिद्धिर्नाम द्वितीयोऽध्यायः ॥२॥ . गङ्गाधरः-इत्यध्यायार्थमुपसंहत्तु श्लोकानाह-तत्र श्लोका इति । इती. स्यादि ॥२२॥ गङ्गाधरर-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकते तन्ने चरकमतिसंस्कृते। सिद्धिस्थाने मेऽमाप्ते यनाव बदबलेन तु । प्रतिसंस्कृत एवात्र पञ्चकर्मीयसिद्धिके। द्वितीयेऽध्यायेऽथ गङ्गाधरेण रचिते पुनः। जल्पकल्पतरौ सिद्धिस्थाने स्कन्धेऽष्टमेन तु ।। तत्पञ्चकर्मीयसिद्धि-जल्पशाखा द्वितीयिका ॥१॥ विशेषपरतया समाथेयम्। न्यायोपपादितमुक्तञ्चार्थमुपसंहरमाह-तस्मादित्यादि । शास्त्रोपदेशे सत्यपि स्वबुदैवव शास्त्रानुगतयाऽनुक्तमपि कर्त्तव्यम् । यदुक्तम्-"प्रायो वपनमिव कर्षकस्य मामपनल्पशानाय भवतीति ॥२२॥ इति महामहोपाध्याय चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिका चरकसात्पर्यटीकायां सिद्रिस्थानग्याख्यायां पञ्चकम्मीयसिद्रिव्याख्या नाम द्वितीयोऽध्यायः ॥२॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy